समाचारं

चीनदेशस्य प्रतिनिधिभिः युक्रेनसंकटस्य राजनैतिकसमाधानस्य प्रचारार्थं शटलकूटनीतिस्य चत्वारि दौराः आरब्धाः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [CCTV News Client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

चीनसर्वकारस्य यूरेशियनकार्याणां विशेषप्रतिनिधिः ली हुई अद्य (२७ तमे) बीजिंगनगरे एकं ब्रीफिंगं कृत्वा चीनदेशे स्थितानां दूतानां, आन्तरिकविदेशीयमाध्यमानां च संवाददातृभ्यः यूक्रेनसंकटविषये शटलकूटनीतिस्य चतुर्थपरिक्रमस्य स्थितिं परिचययति।२८ जुलैतः अगस्तमासस्य ७ दिनाङ्कपर्यन्तं ली हुई ब्राजील्, दक्षिण आफ्रिका, इन्डोनेशियादेशं च गत्वा वर्तमानस्थितेः शान्तिवार्ताप्रक्रियायाः विषये च "ग्लोबल साउथ्" इत्यस्य महत्त्वपूर्णसदस्यैः सह विचाराणां आदानप्रदानं कृतवान्, स्थितिं शीतलं कर्तुं, तदर्थं परिस्थितयः सञ्चयितुं च उपायान् चर्चां कृतवान् शान्तिवार्तायाः पुनः आरम्भः।

युद्धं प्रेरयन् 'सुपरहॉक्स'

युद्धक्षेत्रे पक्षद्वयस्य सम्मुखीकरणं तीव्रं कर्तुं शक्नोति ।

ब्राजील्, दक्षिणाफ्रिका, इन्डोनेशिया च एशिया, आफ्रिका, लैटिन अमेरिका च देशेषु "ग्लोबल साउथ्" इत्यस्य प्रतिनिधिदेशाः सन्ति, विश्वशान्तिविकासयोः प्रवर्धने अपि महत्त्वपूर्णाः नोड्सः सन्ति युक्रेन-संकटस्य विषये त्रयः देशाः रूस-युक्रेन-देशयोः सह संचारं कृतवन्तः, अनेकानि उपक्रमाः च अग्रे स्थापितवन्तः ये स्थितिं शीतलं कर्तुं, अन्तिमवार्तालापस्य अनुकूलपरिस्थितयः सञ्चयितुं च साहाय्यं करिष्यन्ति |. ली हुई इत्यस्य भ्रमणकाले सर्वे पक्षाः शान्तिप्रक्रियायाः विषये स्वकीयान् रचनात्मकविचाराः प्रस्तौति, अस्मिन् विषये च संवादं कुर्वन्ति। तस्मिन् एव काले अन्तर्राष्ट्रीयशान्तिसम्मेलने चीनेन प्रस्तावितैः "त्रयतत्त्वैः" सह सर्वे पक्षाः अपि सहमताः सन्ति, अधिकान् देशान् परिस्थितयः निर्मातुं प्रोत्साहयन्ति, प्रत्यक्षसंवादं वार्तालापं च पुनः आरभ्य द्वयोः पक्षयोः सहायतां च कुर्वन्ति, प्रचारार्थं च अधिकं बलं सङ्गृह्णन्ति युक्रेन-संकटस्य न्यायपूर्णं न्याय्यं च समाधानम्।

चीनसर्वकारस्य यूरेशियनकार्याणां विशेषप्रतिनिधिः ली हुई इत्यनेन उक्तं यत् देशाः सामान्यतया द्वन्द्ववृद्धेः प्रसारजोखिमानां विषये चिन्तिताः सन्ति, संकटस्य विलम्बस्य अन्तर्निहितकारणानां विषये अपि चिन्तिताः सन्ति। सर्वे पक्षाः चिन्तिताः सन्ति यत् पश्चिमदेशः रूसदेशे आक्रमणार्थं सहायकशस्त्रप्रयोगस्य परिस्थितिः शिथिलं करिष्यति, केषुचित् देशेषु "सुपर-श्येनाः" युद्धं प्रेरयन्ति, येन युद्धक्षेत्रे पक्षद्वयस्य मध्ये सङ्घर्षः तीव्रः भवितुम् अर्हति युद्धक्षेत्रे अद्यतनस्थितिः अपि एतस्याः चिन्तायाः पुष्टिं करोति ।सर्वेषां पक्षानाम् मतं यत् संकटस्य विलम्बः केवलं रूस-युक्रेन-देशयोः मध्ये एव सीमितः नास्ति । चीनदेशस्य मतेन सह सर्वे पक्षाः अपि सहमताः सन्ति यत् केचन देशाः...उद्धारग्रहणम्‌संकटेन अनेके मित्रराष्ट्राः आकृष्टाः, निरन्तरं "दोषं पारयन्", "चीनदायित्वसिद्धान्तं" बहिः क्षिप्तुं प्रयतन्ते, तथा च येषां देशानाम् रूसदेशेन सह सामान्यव्यापारविनिमयः अस्ति, तेषां देशानाम् अवैधैकपक्षीयप्रतिबन्धैः धमकी दत्ताएतानि टिप्पण्यानि कार्याणि च विशुद्धरूपेण स्वार्थेषु आधारितानि सन्ति तथा च अधिकारस्य अधिकारस्य च भ्रमः भवति अन्तर्राष्ट्रीयसमुदायः तान् कदापि न स्वीकुर्यात्।