समाचारं

रूसीमाध्यमाः : ज़ेलेन्स्की स्वीकुर्वति यत् डोनेट्स्कस्य अग्रपङ्क्तिस्थितिः कठिना अस्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २७ दिनाङ्के वृत्तान्तःआरआईए नोवोस्टी इत्यस्य २६ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् कीव् इत्यनेन नियन्त्रितस्य डोनेट्स्क् क्षेत्रे लालसेनाग्रामस्य (युक्रेनदेशे पोक्रोव्स्क् इति उच्यते) दिशा युक्रेनदेशस्य सेनायाः कृते सर्वाधिकं कठिना दिशा अस्ति

"टेलिग्राम" सामाजिकमञ्चे प्रकाशितस्य विडियोमध्ये ज़ेलेन्स्की इत्यनेन उक्तं यत् - "युक्रेन-सेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन अग्रपङ्क्तौ स्थितेः विषये सूचना दत्ता... पोक्रोव्स्क्-नगरस्य दिशा सर्वाधिकं कठिना अस्ति, रूस-देशे सर्वाधिकं वर्तते आक्रमणं करोति, टोले च त्स्क्, कुलाखोवो इत्यादिषु दिशेषु अपि तथैव भवति” इति ।

समाचारानुसारं डोनेत्स्कक्षेत्रे रूसीसेनायाः क्रमिकविजयस्य पृष्ठभूमितः यूक्रेनदेशस्य अधिकारिणः गतसप्ताहे कीवदेशेन नियन्त्रितस्य लालसेनाग्रामक्षेत्रे १४ आवासीयक्षेत्रेभ्यः बालकैः सह परिवारान् बलात् निष्कासयितुं आरब्धवन्तः। २६ तमे दिनाङ्के युक्रेन-देशस्य अधिकारिणः स्वनियन्त्रणे स्थितस्य डोनेट्स्क-प्रदेशात् जनानां निष्कासनस्य व्याप्तेः विस्तारं कृतवन्तः ।

समाचारानुसारं रेड आर्मी ग्रामः डोनेट्स्क्-प्रदेशस्य वायव्यदिशि स्थितं प्रादेशिककेन्द्रम् अस्ति । अत्र महत्त्वपूर्णं परिवहनकेन्द्रम् अस्ति, तथैव डोनेट्स्क्-नगरं समीपस्थं युक्रेन-देशस्य द्निप्रोपेट्रोव्स्क्-प्रान्तं प्रति सम्बध्दयन्तः रेलमार्गाः, मार्गरेखाः च सन्ति ।

अगस्तमासस्य २७ दिनाङ्के TASS इति समाचारसंस्थायाः प्रतिवेदनानुसारं पञ्चदशकस्य प्रवक्ता Patrick Ryder इत्यनेन एकस्मिन् ब्रीफिंग्-समारोहे स्वीकृतं यत् रूसीसेना कीव-देशेन नियन्त्रितस्य डोनेट्स्क-क्षेत्रे रेड आर्मी-ग्रामं प्रति अग्रे गच्छति इति पञ्चदशपक्षेण २६ दिनाङ्के अस्य ब्रीफिंग् इत्यस्य मुख्यविषयाणां घोषणा कृता ।

पञ्चदशपक्षः तस्मिन् दिशि स्थितिं कथं मूल्याङ्कयति इति प्रश्नस्य उत्तरे पैट्रिक रायडरः अवदत् यत् "वयं अवश्यमेव स्थितिं निकटतया निरीक्षमाणाः स्मः। भवान् द्रष्टुं शक्नोति यत् रूसीसैनिकाः क्रमेण अत्र अग्रे गच्छन्ति। यथा भवान् जानाति, अत्र भारी युद्धग्रहणं भवति place in this border area. ." सः अवदत् यत् अमेरिका "सैन्यसहायतायाः आवश्यकताः अधिकतया अवगन्तुं युक्रेनदेशिनः सह सम्पर्कं परामर्शं च निरन्तरं करिष्यति।" (झू लाइफङ्ग इत्यनेन संकलितम्)