समाचारं

अमेरिकीमाध्यमाः : युक्रेनदेशः कथयति यत् तस्य समीपे नूतनानि दीर्घदूरपर्यन्तं शस्त्राणि सन्ति, रूसदेशे आक्रमणं कर्तुं मित्रराष्ट्रेभ्यः अनुमतिः आवश्यकी नास्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २७ दिनाङ्के समाचारः प्राप्तःएसोसिएटेड् प्रेस इत्यस्य २६ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशेन उक्तं यत् तस्य समीपे नूतनं दीर्घदूरपर्यन्तं शस्त्रं वर्तते यत् मित्रराष्ट्रेभ्यः अनुमतिं न याचयित्वा रूसदेशस्य गभीरं प्रहारं कर्तुं शक्नोति - युक्रेनदेशस्य घरेलुक्षेपणानां, ड्रोन्-यानानां च संयोजनम्।

प्रतिवेदनानुसारं युक्रेन-देशस्य अधिकारिणः अवदन् यत् "बन्"-रॉकेट-ड्रोन्-इत्यस्य आगमनं तत्कालीन-आवश्यकतातः बहिः अभवत्, यतः युद्धस्य आरम्भात् आरभ्य रूस-देशेन आकाशं नियन्त्रितम् अस्ति, युक्रेन-देशस्य पाश्चात्य-सहयोगिभिः च युक्रेन-देशस्य दीर्घकालं यावत् उपयोगाय शर्ताः स्थापिताः -रेन्ज क्षेपणास्त्राः रूसदेशे आक्रमणं कर्तुं।

ज़ेलेन्स्की इत्यनेन २४ दिनाङ्के "बन्" रॉकेट् ड्रोन् इत्यस्य अस्तित्वस्य पुष्टिः कृता, यस्य नामकरणं युक्रेनदेशस्य एकस्य प्रकारस्य रोटिकायाः ​​नामकरणेन कृतम् अस्ति । युक्रेनदेशस्य राष्ट्रपतिः तत् "नवीनम्" शस्त्रम् इति उक्तवान् ।

अधिकारिणः अवदन् यत् सोवियतसङ्घतः युक्रेनदेशस्य स्वातन्त्र्यस्य ३३ तमे वर्षे युक्रेनदेशे प्रथमवारं एतत् नूतनं शस्त्रं प्रयुक्तम्, तस्य उपयोगेन रूसीसैन्यसुविधायां आक्रमणं कृतम्।

समाचारानुसारं युक्रेनदेशस्य रक्षामन्त्री उमेरोवः २६ दिनाङ्के प्रतिज्ञातवान् यत् युक्रेनदेशस्य युक्रेनदेशे रूसस्य आक्रमणस्य प्रतिक्रियारूपेण युक्रेनदेशः शीघ्रमेव पुनः अस्य शस्त्रस्य उपयोगं करिष्यति इति। युक्रेन-सैन्यस्य एकेन भिडियो-माध्यमेन सूचितं यत् अस्य व्याप्तिः ७०० किलोमीटर्-पर्यन्तं भवति, यत् अमेरिका-देशेन प्रदत्तस्य सेनायाः सामरिक-क्षेपणास्त्र-प्रणाल्याः तुलनीयम् अस्ति अस्मिन् भिडियायां बहुभिः विमानस्थानकैः सह नक्शा दृश्यते, यत्र रूसस्य सावास्लेका वायुसेनास्थानकं च अस्य परिधिमध्ये स्थितम् अस्ति । "बन्" रॉकेट् ड्रोन् न्यूनातिन्यूनं २० रूसीविमानस्थानकेषु प्रहारं कर्तुं शक्नोति इति अपि तस्मिन् भिडियायां उक्तम् । (संकलित/लॉन्ग्जुन्) २.