समाचारं

आवासपेन्शनम् अत्र अस्ति : आवासस्य “निवृत्तिसेवा” कः दास्यति ?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति २२ नगरेषु आवासपेंशनव्यवस्थानां प्रायोगिकता अस्ति । अत्र बहवः विषयाः सम्बन्धाः च स्पष्टीकर्तुं आवश्यकाः सन्ति, यथा आवासपेंशनस्य भुक्तिव्याप्तिः, संग्रहानुपातः, सार्वजनिकरक्षणनिधिभिः सह सम्बन्धः च

२५ अगस्तदिनाङ्के यान्चेङ्ग्, जियाङ्गसु प्रान्ते, नगरे स्थानीयगृहनिर्माणदृश्यानि। छायाचित्रं विजुअल् चाइना इत्यस्य सौजन्येन

अनेके गृहाणि "मध्यमवयस्कं वृद्धावस्थां च" प्रविशन्ति, गृहपेंशनव्यवस्था च अत्र अस्ति ।

अगस्तमासस्य २३ दिनाङ्के यदा नूतनस्य अचलसम्पत्विकासप्रतिरूपस्य निर्माणस्य त्वरिततायाः विषये चर्चां कुर्वन् आवासनगरीयग्रामीणविकासमन्त्रालयस्य उपमन्त्री डोङ्ग जियाङ्गुओ इत्यनेन उक्तं यत् आवासनगरीयग्रामीणविकासमन्त्रालयः प्रासंगिकविभागैः सह कार्यं कुर्वन् अस्ति दीर्घकालीनतन्त्राणां पूर्णजीवनचक्रस्य आवाससुरक्षाव्यवस्थायाः निर्माणार्थं आवासभौतिकपरीक्षा, आवासपेंशन, आवासबीमाप्रणालीनां स्थापनायाः अध्ययनं कर्तुं।

सम्प्रति शाङ्घाईसहिताः २२ नगराणि प्रायोगिकपरियोजनानि चालयन्ति । डोङ्ग जियाङ्गुओ इत्यनेन उक्तं यत्, "विशेषतः आवासपेंशनस्य विषये वदन् विशेषावासरक्षणनिधिनां भुक्तिद्वारा व्यक्तिगतलेखाः पूर्वमेव विद्यन्ते। पायलटस्य केन्द्रबिन्दुः सर्वकारेण सार्वजनिकलेखानां स्थापनायाः कृते अस्ति।

किञ्चित्कालं यावत् आवासपेन्शनस्य शुल्कग्रहणमानकानां विषये विपण्यां व्यापकाः अनुमानाः आसन् । कतिपयदिनानि पूर्वं "आवास-पेन्शनस्य शुल्क-मानकानां" विषये एकः अफवाः सामाजिक-मञ्चेषु व्यापकं ध्यानं आकर्षितवान् अफवाः कथयति स्म यत् "शङ्घाई-पुडोङ्ग-पायलट-आवास-पेन्शनस्य शुल्क-मानकाः पूर्वमेव प्रकाशिताः आसन्, मुख्यतया क्षेत्रस्य, तलस्य च आधारेण सन्ति" इति गृहस्य” इति । अगस्तमासस्य २५ दिनाङ्के "शङ्घाई अन्तर्जाल-अफवाः खण्डयति" इति वीचैट्-खातेन प्रकाशितं यत् सम्बन्धितविभागैः उक्तं यत् "आवास-पेन्शनस्य शुल्क-मानकाः निर्धारिताः" इति असत्यम् इति