समाचारं

बाइडेन् मोदी इत्यनेन सह दूरभाषेण वार्तालापं करोति, व्हाइट हाउसः कथयति यत् मोदी जेलेन्स्की इत्यस्य मतं स्वीकुर्यात् इति "आशास्ति"

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २७ दिनाङ्के वृत्तान्तःसिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इति जालपुटे अगस्तमासस्य २७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं २६ दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् भारतस्य प्रधानमन्त्री मोदी च दूरभाषं कृतवन्तौ ।

प्रतिवेदने रायटर्-पत्रिकायाः ​​उद्धृत्य उक्तं यत् अमेरिकी-श्वेत-भवनेन एकं वक्तव्यं प्रकाशितम् यत् बाइडेन् मोदी-महोदयाय कृतज्ञतां प्रकटितवान् यत् सः "युक्रेन-देशाय शान्ति-सन्देशं प्रेषितवान्, ऊर्जा-समर्थनं च सहितं मानवीय-सहायतां निरन्तरं प्रदाति" इति

एजेन्सी फ्रांस्-प्रेस् इत्यस्य अपि उद्धृत्य प्रतिवेदने उक्तं यत् मोदी बाइडेन् इत्यनेन सह युक्रेन-देशस्य भ्रमणस्य विषये वार्तालापं कृतवान्, तथा च व्हाइट हाउस् इत्यनेन आशा प्रकटिता यत् मोदी "रूसी-आक्रमणस्य समाप्तिः" विषये कीव-महोदयस्य विचारान् स्वीकुर्यात् इति मोदी इत्यनेन अद्यतनकाले मास्को-नगरस्य भ्रमणकाले रूस-राष्ट्रपतिं व्लादिमीर्-पुटिन्-इत्यस्य आलिंगनं कृत्वा युक्रेन-देशस्य जनाः क्रुद्धाः अभवन् । मोदी अगस्तमासस्य २३ दिनाङ्के कीव्-नगरं गत्वा युक्रेन-राष्ट्रपतिं जेलेन्स्की-महोदयाय अवदत् यत् "युद्धक्षेत्रे कस्यापि समस्यायाः समाधानं न कर्तव्यम्" इति ।

भारतीयविदेशमन्त्रालयेन उक्तं यत् बाइडेन सह दूरभाषेण मोदी “संवादस्य कूटनीतिस्य च समर्थनस्य भारतस्य निरन्तरं स्थितिं पुनः पुष्टिं कृतवान् तथा च युक्रेनदेशे शान्तिस्थिरतायाः शीघ्रं पुनर्स्थापनस्य पूर्णसमर्थनं कृतवान्” इति।

मोदी इत्यस्य भाषणस्य विषये बाइडेन् इत्यस्य प्रतिक्रियायाः विषये पृष्टः व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी इत्यनेन उक्तं यत् अमेरिकादेशः सर्वेषां देशानाम् स्वागतं करोति यत् ते युद्धस्य समाप्तिविषये जेलेन्स्की इत्यस्य मतं श्रोतुं शक्नुवन्ति। राष्ट्रपतिजेलेन्स्की इत्यस्य न्यायपूर्णशान्तिं प्राप्तुं साहाय्यं कर्तुं अन्यस्य कस्यचित् देशस्य स्वागतं कुर्मः इति किर्बी अवदत्।

समाचारानुसारं भारतेन अद्यापि ज़ेलेन्स्की इत्यस्य स्थितिं प्रति समर्थनं स्पष्टतया न उक्तम्। भारतस्य रूसस्य च सम्बद्धतायाः दीर्घः इतिहासः अस्ति, अमेरिकादेशेन सह अधिकाधिकं निकटसम्बन्धः अस्ति चेदपि भारतं रूसदेशे अमेरिकीप्रतिबन्धानां अनुसरणं कर्तुं न अस्वीकृतवान्, रूसदेशं च सस्तानां तैलस्य स्रोतः इति पश्यति