समाचारं

बेलारूसी-रॉकेट-सेना, तोप-सैनिकाः च सैन्यव्यायामार्थं रूस-देशं गच्छन्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २७ दिनाङ्के समाचारः प्राप्तःरूसस्य "मास्को कोम्सोमोलेट्स्" इति जालपुटे अगस्तमासस्य २७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बेलारूसस्य रक्षामन्त्रालयेन घोषितं यत् बेलारूसस्य रॉकेट-तोप-एककानां अन्यः समूहः संयुक्तसैन्य-अभ्यासेषु भागं ग्रहीतुं रूस-देशं प्रति प्रस्थितवान्

बेलारूसस्य रक्षामन्त्रालयेन उक्तं यत् प्रथमः कर्मचारिणां उपकरणानां च समूहः अगस्तमासस्य १३ दिनाङ्के रूसदेशं प्रति प्रस्थितवान् । अस्य अभ्यासस्य मुख्यं उद्देश्यं युद्धप्रयोगविषयाणां अभ्यासः भवति, यत्र क्षेपणास्त्रप्रहारार्थं आज्ञानियन्त्रणकार्यक्रमाः सन्ति । अभ्यासस्य परिधिमध्ये बेलारूस-सैनिकाः क्षेपणास्त्र-प्रणालीनां, साल्वो-रॉकेट-प्रक्षेपकाणां च युद्ध-प्रक्षेपणं करिष्यन्ति, येन न केवलं प्रयुक्तानां उपकरणानां प्रभावशीलतायाः परीक्षणं भविष्यति, अपितु द्वयोः देशयोः सैन्ययोः समन्वयस्य स्तरं सुधारयितुम् अपि साहाय्यं भविष्यति |.

समाचारानुसारं संयुक्तव्यायामस्य एकः प्रमुखः चरणः अस्त्रखान-प्रान्तस्य आशुरुक्-प्रशिक्षणक्षेत्रे अभवत् । वायुरक्षाबलं वायुसेना च सहितं बेलारूसस्य सैन्यकर्मचारिणः सजीव-अग्नि-सञ्चालन-रणनीतिक-अभ्यासस्य भागं गृहीतवन्तः ।

अभ्यासस्य अवलोकनं कृत्वा बेलारूसस्य रक्षामन्त्री विक्टर् क्लेनिन् अभ्यासस्य परिणामस्य विषये बहु उक्तवान्। सः दर्शितवान् यत् द्वयोः सैन्ययोः प्रशिक्षणयोः सहकार्ययोः च महती प्रगतिः अभवत् । अस्मिन् अभ्यासे प्रायः ४००० सैनिकाः १५० उपकरणानि च भागं गृहीतवन्तः इति बोधनीयम् ।

समाचारानुसारम् अस्य अभ्यासस्य सन्दर्भे बेलारूस-देशस्य नेता अलेक्जेण्डर् लुकाशेन्को इत्यनेन एकं वक्तव्यं प्रकाशितं यत् बेलारूस्-रूस-देशयोः गठबन्धनदेशानां भविष्यस्य विषये कोऽपि मतभेदः नास्ति इति एतेन द्वयोः देशयोः सैन्यसहकार्यस्य सामरिकं महत्त्वं, परिवर्तनशील-अन्तर्राष्ट्रीय-वातावरणे स्व-गठबन्धनं सुदृढं कर्तुं तेषां इच्छा च प्रकाश्यते |. (संकलितः/हे यिंगजुन्) २.