समाचारं

ज़ाहा हदीद आर्किटेक्ट्स् इत्यनेन बगदाद्-नगरे इराकस्य मुख्यालयस्य केन्द्रीयबैङ्कस्य डिजाइनं कृतम् अस्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इराकस्य राजधानी बगदादस्य आकाशरेखायां एकं नूतनं भवनं शान्ततया उदयति यत् एतत् न केवलं वित्तीयसंस्थायाः मुख्यालयः अस्ति, अपितु आधुनिकवास्तुशास्त्रस्य सौन्दर्यशास्त्रस्य कार्यक्षमतायाः च सम्यक् एकीकरणस्य आदर्शः अपि अस्ति - एतत् भवनं डिजाइनं कृतम् अस्ति by the world-famous architect Zaha इराकस्य केन्द्रीयबैङ्कस्य मुख्यालयभवनं ज़ाहा हदीद् इत्यनेन डिजाइनं कृतम् । इदं भवनं न केवलं इराक-राष्ट्रीय-अर्थव्यवस्थायाः महत्त्वपूर्णं प्रतीकम् अस्ति, अपितु बगदाद्-नगरस्य आधुनिकीकरण-प्रक्रियायाः अन्यत् माइलस्टोन् अपि अस्ति ।

"वक्रराज्ञी" इति नाम्ना प्रसिद्धा विनिर्माणस्य स्वामी ज़ाहा हदीद् इत्यस्याः जन्म बगदाद्-नगरे अभवत्, परन्तु तस्याः अधिकांशः डिजाइन-वृत्तिः अन्तर्राष्ट्रीय-मञ्चे प्रफुल्लितः अस्ति इराकस्य केन्द्रीयबैङ्केन तां स्वस्य नूतनस्य मुख्यालयस्य डिजाइनं कर्तुं आमन्त्रयितुं निर्णयः कृतः तावत् एव अन्ततः पौराणिकवास्तुकारस्य स्वगृहनगरे स्थायिचिह्नं त्यक्तुं अवसरः प्राप्तः नूतनस्य मुख्यालयस्य परिकल्पना बगदाद्-नगरस्य टाइग्रिस-नद्याः प्रवणतटैः प्रेरिता अस्ति देशस्य भविष्यस्य ।

इराकस्य केन्द्रीयबैङ्कस्य मुख्यालयभवनं १७० मीटर् ऊर्ध्वं वर्तते तस्य डिजाइनेन आधारात् आरभ्य ठोसः स्थिरः च संरचना दृश्यते, येन जनानां शक्तिः सुरक्षा च प्राप्यते । यथा यथा भवनस्य ऊर्ध्वता वर्धते तथा तथा गोपुरस्य मुखाकृतिः क्रमेण "छिलति" स्तर-स्तर-लम्ब-संरचना निर्माति । इदं अद्वितीयं स्तरितं डिजाइनं न केवलं भवनस्य दृश्यगतिशीलतां वर्धयति, अपितु कार्यक्षमतां सौन्दर्यमूल्यं च चतुराईपूर्वकं संयोजयति । प्रत्येकं ऊर्ध्वाधरसंरचना भवनस्य "बहिःकंकालः" इव भवति, ते क्रमेण तलतः तलपर्यन्तं उत्तिष्ठन्ति, न्यूनाः च भवन्ति, भवने अधिकं कान्तिं, स्थानं च आनयन्ति । तस्मिन् एव काले एताः ऊर्ध्वाधरस्तराः द्विचर्म-अवरोधित-काच-पर्दे-भित्ति-कृते बाह्य-सूर्य-छायाकरणमपि प्रदास्यन्ति, येन प्रभावीरूपेण आन्तरिक-तापमानं न्यूनीकरोति, वातानुकूलन-प्रणालीषु निर्भरतां न्यूनीकरोति, भवनस्य ऊर्जा-दक्षतायां च सुधारः भवति