समाचारं

हसितुं न शक्नोति! अगस्तमासे चीन-अमेरिका-वार्तायां द्वन्द्वः भवितुम् अर्हति वा चीनदेशः मेजं पलटयिष्यति वा?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् समये मया "विकासस्य अधिकारः" इति वक्तव्यं वस्तुतः वयं बहुकालात् अस्य विषयस्य विषये वक्तुम् इच्छामः। यतः एषः विषयः अस्माकं हितैः सह सम्बद्धः अस्ति, यत्र अन्तर्राष्ट्रीयस्तरस्य स्वस्य विकासः कथं करणीयः इति च। सुलिवन् भ्राता आगमनात् पूर्वं अस्माभिः पूर्वमेव स्पष्टं कर्तव्यं भवति तथा च वयं सर्वदा क्रोधं स्वीकुर्वितुं न शक्नुमः। यदा अन्ये देशाः अस्माकं विकासे विशेषतः राष्ट्रियसुरक्षा, विज्ञानप्रौद्योगिकी इत्यादिषु प्रमुखेषु विषयेषु हस्तक्षेपं कुर्वन्ति तदा वयं अस्माकं मौनं निगलितुं न शक्नुमः। व्यापारिकघर्षणं प्रौद्योगिकीनाकाण्डं च पर्याप्तं कष्टप्रदं वस्तुतः अमेरिकादेशः केवलं भयभीतः अस्ति यत् वयं बलिष्ठाः भविष्यामः इति। अधुना अस्माकं अर्थव्यवस्था, प्रौद्योगिकी, सैन्यं च अत्यन्तं शक्तिशालिनः सन्ति, अस्माकं स्थितिः च असाधारणः अस्ति । ताइवान-प्रकरणं उदाहरणरूपेण गृह्यताम्, तदेव अस्माकं तलरेखा, परन्तु अमेरिका-देशः अस्माकं सार्वभौमत्वं आव्हानं करोति | यदि अगस्तमासस्य वार्तामेजस्य मध्ये ताइवान-विषयः केन्द्रबिन्दुः एव तिष्ठति तर्हि अस्माभिः तस्य विषये चर्चा कर्तव्या भविष्यति | जगत् परिवर्तितम् अस्ति, न केवलं अमेरिकादेशस्य एव अन्तिमवचनम् अस्ति । अमेरिकादेशः अपि अव्यवस्थायां वर्तते, राजनैतिकविवादैः, आर्थिककष्टैः इत्यादिभिः । चीनदेशं पश्यन्तु, वयं वर्षेषु वैश्विकसहकार्यस्य प्रवर्धनार्थं प्रतिबद्धाः स्मः। परन्तु चीन-अमेरिका-देशयोः सामरिक-सङ्घर्षेण आदान-प्रदानं तनावपूर्णं जातम् । एकतः अस्माकं विनिर्माण-उद्योगं विना अमेरिका-देशः कर्तुं न शक्नोति अपरतः अमेरिका-देशेन सह अपि अस्माकं सहकार्यं वर्तते | उभयपक्षस्य प्रेमालापस्य एषा कूटनीतिकनीतिः दर्शयति यत् भारतम् अपि अन्तर्राष्ट्रीयकार्येषु स्वरं प्राप्तुम् इच्छति, प्रमुखशक्तयैः न नियन्त्रितम्। भारतेन रूस-युक्रेन-सङ्घर्षे स्वहितं प्राप्य बहुपक्षीयकूटनीतिद्वारा स्वस्य स्थितिः वर्धिता । रूसदेशः पूर्वदिशि गन्तुं आरब्धवान्, भारतेन चीनदेशः अपि गतः, वियतनामदेशः च सहकार्यस्य श्रृङ्खलायाम् आगतः, एतत् सर्वं सूचयति यत् भविष्ये वैश्विक-आर्थिक-प्रौद्योगिकी-सैन्य-विकासे एशिया-देशः अधिका महत्त्वपूर्णां भूमिकां निर्वहति |. अन्तिमेषु वर्षेषु युक्रेन-संकटेन पाश्चात्य-प्रतिबन्धेन च रूस-यूरोपयोः सम्बन्धाः तनावपूर्णाः अभवन् अतः रूस-देशस्य नूतनान् भागिनान् अन्वेष्टुम् आवश्यकम् । अस्मिन् समये चीनदेशः अन्ये च एशियादेशाः प्रथमपरिचयः अभवन् । चीन-अमेरिका-देशयोः मध्ये अस्य सामरिकसञ्चारस्य मुख्यः बिन्दुः "विकासस्य अधिकारः" अस्ति यतोहि एषः चीन-अमेरिका-सम्बन्धानां मूलविषयेण सह सम्बद्धः अस्ति यथा यथा चीन-अमेरिका-सम्बन्धाः अधिकाधिकं तनावपूर्णाः भवन्ति तथा तथा भविष्ये "विकासस्य अधिकारः" अस्माकं मुख्यं युद्धक्षेत्रं भविष्यति, संवादपद्धतिः च अधिका प्रत्यक्षः, बारूद-पूर्णा अपि भवितुम् अर्हति |. रूसस्य "पूर्वदिशि गमनम्" दर्शयति यत् एशिया वैश्विकविकासस्य सहकार्यस्य च केन्द्रं भवति, वैश्विकपरिदृश्ये च प्रचण्डाः परिवर्तनाः भवन्ति चीन-अमेरिका-देशयोः तनावपूर्णसम्बन्धेन अन्ये देशाः स्वविदेशनीतीनां पुनः परीक्षणं कृत्वा नूतनान् मार्गान् अन्विष्यन्ते