समाचारं

फिलिपिन्स्-देशः पुनः पराजयेन प्रत्यागतवान् अस्माकं तटरक्षकाणां प्रबल-अवरोधेन न केवलं जहाजस्य क्षतिः अभवत्, अपितु जनाः अपि जले पतिताः ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २५ दिनाङ्के फिलिपिन्स्-देशस्य क्षियान्बिन्-रीफ्-इत्यत्र अन्यः घटना अभवत्, तस्य परिणामः च अन्यः पराजयः अभवत् यत्र किमपि रोमाञ्चः नासीत् ।

व्यापकमाध्यमानां समाचारानुसारं तस्मिन् दिने चीनदेशस्य फिलिपिन्स्-देशस्य च जहाजानां क्षियान्बिन्-रीफ्-समीपे जलस्य पुनः टकरावः अभवत्

फिलिपिन्स्-देशस्य दक्षिणचीनसागरस्य कार्यसमूहेन तदनन्तरं वक्तव्यं प्रकाशितं यत् चीनीयजहाजाः फिलिपिन्स्-देशस्य जहाजान् अवरुद्ध्य आक्रामकाः खतरनाकाः च कार्याणि कृतवन्तः, यत्र फिलिपिन्स्-देशस्य जहाजानां उपरि क्षेपणं, जलतोपैः फिलिपिन्स्-जहाजानां उपरि आक्रमणं च भवति तदतिरिक्तं चीनीयजहाजस्य "अन्यायं" प्रकाशयितुं फिलिपिन्स् दक्षिणचीनसागरकार्यसमूहेन उक्तं यत् अवरुद्धं जहाजं फिलिपिन्स् मत्स्यब्यूरो इत्यस्य जहाजम् अस्ति, घटनायाः समये मानवीयं कार्यं कुर्वन् आसीत्

तस्य प्रतिक्रियारूपेण चीनस्य तट रक्षकस्य प्रवक्ता गन् यू इत्यनेन उक्तं यत् फिलिपिन्स्-देशस्य ३००२ क्रमाङ्कस्य जहाजेन चीनस्य चेतावनीम् अवहेलितं कृत्वा चीनस्य तट रक्षकस्य जहाजं जानी-बुझकर अव्यावसायिकरूपेण खतरनाकरूपेण च प्रहारः कृतः, येन चीनस्य चेतावनी अस्ति इति टकरावदुर्घटना the Philippines , तत्क्षणमेव उल्लङ्घनं उत्तेजनं च स्थगयन्तु, अन्यथा सर्वे परिणामाः फिलिपिन्स् एव वहन्ति।

प्रवक्ता इदमपि दर्शितवान् यत् फिलिपिन्स्-देशे जहाजे बहुसंख्याकाः मीडिया-सम्वादकाः तथ्यं विकृत्य दुर्भावनापूर्वकं घटनां सनसनीभूतं कर्तुं प्रयतन्ते स्म मानवतावादस्य आधारेण चीनदेशः यथाशीघ्रं जले पतितानां फिलिपिन्स्-जनानाम् उद्धारं कृतवान् । परन्तु चीनदेशेन मानवीयं उद्धारं कृतम् इति फिलिपिन्स्-देशः अङ्गीकृतवान्, परन्तु फिलिपिन्स्-देशे कोऽपि टकरावस्थायां जले पतितः इति सिद्धं कृतवान् ।