समाचारं

यदि अमेरिकादेशः अन्यं अग्निम् प्रज्वालयति तर्हि इन्डोनेशिया-मलेशिया-देशयोः कार्यवाही भविष्यति वा चीन-अमेरिका-देशयोः द्वन्द्वस्य दुर्गतेः परिदृश्यस्य सज्जता सिङ्गापुर-देशः अस्ति वा?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फिलिपिन्स्-देशस्य तटरक्षक-जहाजद्वयं सिआन्बिन्-रीफ्-इत्यत्र बलात् गत्वा चीनीय-तट-रक्षक-जहाजेन सह टकरावस्य अनन्तरं अमेरिका-देशः फिलिपिन्स्-देशस्य समर्थनार्थं जापान-देशं, यूनाइटेड् किङ्ग्डम्-आस्ट्रेलिया-देशं च नामाङ्कितवान्, तथाकथितस्य अवैध-दक्षिणस्य परिणामस्य प्रचारं च निरन्तरं कुर्वन् आसीत् चीन सागर मध्यस्थता प्रकरण।

अमेरिकीविदेशविभागः फिलिपिन्स्-देशस्य समर्थनाय आगमनानन्तरं व्हाइट हाउस् अपि फिलिपिन्स्-देशस्य जयजयकारं कर्तुं अग्रे आगतः । अमेरिकीराष्ट्रपतिसहायकः राष्ट्रियसुरक्षाकार्याणां सुलिवन् अद्यैव फिलिपिन्स्-देशेन सह दूरभाषं कृतवान्, यत्र सर्वसम्मत्या चीनदेशस्य सेम्पिन्-रीफ्-घटनायाः "निन्दां" कृतवान्, यत्र अमेरिका-देशः फिलिपिन्स्-देशाय ५० कोटि-सैन्यसहायतां प्रदास्यति इति बोधयन्, अमेरिका-देशस्य फर्मस्य पुनः पुष्टिं च कृतवान् अमेरिकी-फिलिपिन्स-परस्पर-रक्षा-सन्धि-प्रति प्रतिबद्धता ।

अमेरिकादेशः पुनः दक्षिणचीनसागरस्य स्थितिं प्रज्वलितवान्, समीपस्थदेशाः च संकटस्य भावः अनुभवित्वा क्रमेण कार्याणि कृतवन्तः

मेइफेइ

प्रथमं मलेशियादेशस्य प्रधानमन्त्री अनवरः नवीदिल्लीं गत्वा भारतीयप्रधानमन्त्री मोदी इत्यनेन सह मिलितवान् । पक्षद्वयेन रक्षा, व्यापारः, निवेशः च विषये विस्तृतपरामर्शः कृतः, स्वसम्बन्धान् व्यापकरणनीतिकसाझेदारीरूपेण उन्नयनं करिष्यामः इति घोषितवन्तौ, रक्षाउद्योगसहकार्यस्य, रक्षासंशोधनविकाससहकार्यस्य च अधिकविस्तारार्थं सहमतौ संयुक्तवक्तव्यं च प्रकाशितम्।

मोदीं हिन्दीभाषायां स्वमित्रं इति उक्तवान् अनवरः "अस्माकं सीमानां" रक्षणार्थं देशद्वयं संयुक्तसैन्यकार्यक्रमं आरभुं शक्नोति इति बोधितवान् ।