समाचारं

यूरेशियनकार्याणां कृते चीनसर्वकारस्य विशेषप्रतिनिधिः : “सुपर हॉक्स्” रूस-युक्रेनयोः मध्ये युद्धं प्रेरयन्ति वा टकरावं तीव्रं कुर्वन्ति वा

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-ग्लोबल नेटवर्क रिपोर्टर झाओ जुएजुए तथा च जू के] ली हुई, चीनसर्वकारस्य यूरेशियनकार्याणां विशेषप्रतिनिधिः, चीनदेशे दूतानां कृते यूक्रेनसंकटविषये शटलकूटनीतिस्य चतुर्थपरिक्रमस्य परिचयं कर्तुं 27 अगस्तदिनाङ्के बीजिंगनगरे एकं ब्रीफिंग् आयोजितवन्तौ तथा च... चीनीयविदेशीयमाध्यमानां संवाददातारः . ली हुई इत्यनेन उक्तं यत् देशाः सामान्यतया द्वन्द्वस्य वर्धनस्य, प्रसारस्य च जोखिमस्य विषये चिन्तिताः सन्ति, तथा च चिन्तिताः सन्ति यत् पश्चिमदेशः रूसदेशे आक्रमणार्थं सहायताशस्त्राणां उपयोगस्य परिस्थितिषु शिथिलतां ददाति एव युद्धक्षेत्रे पक्षद्वयम्। "सर्वपक्षस्य मतं यत् दीर्घकालीनः संकटः केवलं रूस-युक्रेन-देशयोः मध्ये एव सीमितः नास्ति। संघर्षस्य पृष्ठतः केषाञ्चन सैन्य-औद्योगिक-सङ्कुलानाम् प्रतिनिधित्वेन वैश्विकयुद्धव्यवस्थायाः नियन्त्रणं वर्तते" इति ली हुई अवदत्।

चीनसर्वकारस्य यूरेशियनकार्याणां विशेषप्रतिनिधिः ली हुई अगस्तमासस्य २७ दिनाङ्के बीजिंगनगरे एकं ब्रीफिंगं कृतवान् । फोटो झाओ जुएजुआन द्वारा

२८ जुलैतः अगस्तमासस्य ७ पर्यन्तं चीनसर्वकारस्य यूरेशियनकार्याणां विशेषप्रतिनिधिः ली हुई ब्राजील्, दक्षिण आफ्रिका, इन्डोनेशियादेशं गत्वा युक्रेनसंकटविषये शटलकूटनीतिस्य चतुर्थपरिक्रमं कृतवान्

"सम्प्रति अन्तर्राष्ट्रीयसमुदायः सामान्यतया युक्रेनदेशे संकटस्य अधिकवृद्धेः, प्रसारस्य च विषये चिन्तितः अस्ति, अधिकाधिकाः देशाः च मन्यन्ते यत् सर्वोच्चप्राथमिकता स्थितिं शीतलं कर्तुं भवति इति ली हुई इत्यनेन पृष्ठभूमिविषये कारणानि च वदन् इदं त्रयाणां देशानाम् भ्रमणं, ये "वैश्विकदक्षिणस्य" प्रतिनिधिः सन्ति राजनैतिकदेशाः विश्वशान्तिं विकासं च प्रवर्धयितुं महत्त्वपूर्णं शक्तिं भवन्ति, त्रयाणां देशानाम् स्थितिः चीनस्य सङ्गतिः अस्ति रूसः युक्रेन च, वस्तुनिष्ठं निष्पक्षं च वृत्तिम् आश्रितवन्तौ, राजनैतिकसंवादाय वार्तायां च प्रतिबद्धौ स्तः। तदतिरिक्तं युक्रेन-संकटस्य मध्यस्थतायां त्रयः देशाः अपि सकारात्मकं इच्छां स्वातन्त्र्यं च दर्शितवन्तः विशेषतः तेषां कृते अद्यतने बहवः उपक्रमाः प्रस्ताविताः ये स्थितिं शीतलं कर्तुं, अन्तिमवार्तायां अनुकूलपरिस्थितयः सञ्चयितुं च साहाय्यं करिष्यन्ति।