समाचारं

१०७ बृहत्शस्त्रजहाजाः बन्दरगाहे गोदं कृतवन्तः, ५०० सैन्यपरिवहनविमानाः च प्रत्यक्षतया अग्रपङ्क्तौ उड्डीयन्ते स्म: आपूर्तिआवश्यकतानां पूर्तये उद्घाटिताः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्धनात् आरभ्य अमेरिकीसैन्येन न केवलं एजिस्-निर्देशित-क्षेपणास्त्र-विध्वंसक-विमानानि, एजिस्-निर्देशित-क्षेपणास्त्र-क्रूजर-विमानानि, परमाणु-सञ्चालित-विमानवाहक-वाहनानि, पञ्चम-पीढीयाः चुपके-युद्धविमानानि, तथा च पैट्रियट्-वायु-क्षेपणास्त्र-रक्षा-प्रणालीः अन्ये च शस्त्राणि प्रेषितानि च इजरायल-रक्षा-सेनायाः कार्येषु सहायतार्थं उपकरणानि, परन्तु इजरायल्-देशाय सैन्य-उपकरणानाम् अपि विशाल-मात्रायां प्रदत्ताः सन्ति . इजरायलस्य रक्षामन्त्रालयेन अगस्तमासस्य २६ दिनाङ्के स्थानीयसमये घोषितं यत् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनचक्रस्य प्रारम्भात् आरभ्य अमेरिका-देशः ५०० टन-माध्यमेन इजरायल्-देशं प्रति ५०,००० टन-अधिकं शस्त्रं सैन्य-उपकरणं च परिवहनं कृतवान् परिवहनविमानं १०७ जहाजानि च ।

सूत्रानुसारं एतेषु सैन्यसाधनेषु विभिन्नप्रकारस्य बख्रिष्टवाहनानि, गोलाबारूदः, व्यक्तिगतसुरक्षासाधनं, वायुरक्षा-क्षेपणास्त्रविरोधी-उपकरणं, सैन्यसञ्चारसाधनं सैन्यचिकित्सासाधनम् इत्यादयः सन्ति, ये इजरायलस्य युद्धक्षमतां निर्वाहयितुम् महत्त्वपूर्णाः सन्ति रक्षाबलम् ! इजरायलस्य कार्यप्रभारी उपरक्षामन्त्री अवदत् यत् इजरायलस्य रक्षासेनायाः गाजापट्टे आक्रमणं कृतं दिवसात् आरभ्य इजरायलस्य विश्वसनीयतमः सामरिकमित्ररूपेण अमेरिकादेशः इजरायलस्य रक्षासेनायाः विभिन्नरूपेण कार्याणि कर्तुं सहायतां कृतवान्, सहायतां च कृतवान्, यत्... इजरायलस्य वायुरक्षायां दबावं बहु न्यूनीकृतवान् तस्मिन् एव काले आईडीएफ-सङ्घस्य कृते विविधशस्त्राणां गोलाबारूदानां च आपूर्तिं उपभोगं च सुनिश्चितं करोति, यत् आईडीएफ-सङ्घस्य बहु-मोर्चा-कार्यक्रमं कर्तुं साहसं करोति इति मुख्यकारणेषु अन्यतमम् अस्ति स्वकीयम्‌।