समाचारं

विदेशीयमाध्यमाः : युक्रेन-वायुसेनायाः पुष्टिः कृता यत् रूसी-बम्ब-विमानाः पश्चिम-रूस-देशात् उड्डीयन्ते इति, युक्रेन-देशस्य अनेकेषु स्थानेषु वायु-आक्रमणस्य चेतावनीः प्रदत्ताः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report Trainee Reporter Chen Yitong] 27 दिनाङ्के एजेन्स फ्रांस्-प्रेस् इत्यस्य नवीनतमवार्तानुसारं युक्रेन-वायुसेनायाः पश्चिम-रूसतः रूसी-बम्ब-प्रहारकाः उड्डीयन्ते इति वार्तायां पुष्टिः कृता ततः परं युक्रेन-सर्वकारेण अधिकांशेषु वायु-आक्रमणस्य चेतावनी जारीकृता देशस्य क्षेत्रेषु मंगलवासरे (२७ तमे) स्थानीयसमये ।

"एन्गेल्स सैन्यविमानस्थानकात् (सरातोव् ओब्लास्ट्, रूस) उड्डयनं कुर्वन्तः अनेकाः Tu-95MS बमविमानाः ज्ञाताः।" .

२७ दिनाङ्के रायटर्-पत्रिकायाः ​​नवीनतम-रिपोर्ट्-अनुसारं मीडिया-माध्यमेन साक्षिणां स्थानीय-माध्यमानां च उद्धृत्य उक्तं यत् मंगलवासरे (२७ दिनाङ्के) प्रातःकाले कीव-नगरे प्रबलः विस्फोटः श्रूयते स्म रायटर्-पत्रिकायाः ​​कथनमस्ति यत् वायुरक्षाव्यवस्था सक्रियतायां विस्फोटः अभवत् वा वायुलक्ष्यं अवरुद्ध्य वा अभवत् इति अस्पष्टम्।

प्रेससमयपर्यन्तं उपर्युक्तवार्तायां रूसीदेशस्य आधिकारिकप्रतिक्रिया नास्ति ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वसमाचारानुसारं रूस-युक्रेन-देशयोः २६ दिनाङ्के परस्परं बृहत्-विमान-आक्रमणं कृतम् । अस्मिन् आक्रमणे युक्रेनदेशे जलस्य विद्युत्विच्छेदः च अभवत्, रूसदेशस्य अनेकस्थानेषु आधारभूतसंरचनायाः क्षतिः अभवत् । रूसस्य रक्षामन्त्रालयेन २६ तमे दिनाङ्के ज्ञापितं यत् वायुरक्षासेनाभिः साराटोव्, कुर्स्क्, बेल्गोरोड्, ब्रायनस्क्, तुला, ओरेल्, रियाजान्, यारोस्लाव्ल् ओब्लास्ट् इत्येतयोः उपरि २२ जनान् पातितम्। अपरपक्षे युक्रेन-वायुसेना २६ दिनाङ्के सामाजिकमाध्यमेषु उक्तवती यत् तस्मिन् एव दिने प्रातःकाले युक्रेन-नगराणि, कीव-ओब्लास्ट्, खार्किव्-ओब्लास्ट्, सुमी-ओब्लास्ट्, पोल्टावा-ओब्लास्ट्, विनित्सा-ओब्लास्ट्, तथा किरोवोग्राड्-ओब्लास्ट् , द्नेप्रोपेट्रोव्स्क्-ओब्लास्ट् च , इवानो-फ्रैङ्किव्स्क् ओब्लास्ट्, ल्विव् ओब्लास्ट् तथा ओडेसा ओब्लास्ट् इत्यादिषु स्थानेषु रूसीवायुप्रहारैः आक्रमणं कृतम् अस्ति तथा च युक्रेनदेशे अनेकेषु स्थानेषु विद्युत्विच्छेदः अभवत् ।