समाचारं

पञ्चलक्षं सेना समाप्तुं सज्जा अस्ति वा ? जेलेन्स्की इत्यनेन सहसा परमाणुयुद्धस्य चेतावनी प्राप्ता

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशेन कुर्स्क्-नगरे आक्रमणात् आरभ्य रूस-युक्रेन-सङ्घर्षः नूतनपदे प्रविष्टः अस्ति ।यथा नाटो-सङ्घस्य ५,००,००० सङ्ख्यायुक्ता सेना खड्गं तीक्ष्णं कृत्वा युद्धस्य सज्जतां कुर्वती आसीत्, तथैव युक्रेन-राष्ट्रपतिः जेलेन्स्की-महोदयः बेलारूस-राष्ट्रपतिः लुकाशेन्को-महोदयस्य "प्रलय-दिवसस्य अल्टीमेटम्" अकस्मात् प्राप्तवान् यत् यदि भवान् किञ्चित् अधिकं प्रतीक्षां न करोति तर्हि केवलं परमाणु-बम्बस्य प्रतीक्षां कुरुत!

अस्मिन् काले नाटो-सङ्घटनं निष्क्रियं न जातम् । नाटो सैन्यसमितेः अध्यक्षः पावरः एतावत् कठिनं किमपि अवदत्——अस्माकं सेना युद्धसज्जतायाः अवस्थायां प्रविष्टा अस्ति, सम्यक् शृणुत, पुटिन्, वयं कदापि युद्धक्षेत्रे गन्तुं सज्जाः स्मः!

एतत् केवलं रूसस्य कृते आव्हानं भवति, युद्धे प्रत्यक्षतया भागग्रहणस्य सम्भावना न निराकरोति । नाटो अतीव महत् हस्तं क्रीडति निःसंदेहं रूसदेशाय स्वशक्तिं दर्शयति, युक्रेनदेशस्य प्रति तेषां समर्थनम् अत्र न स्थगयिष्यति इति अपि विश्वं दर्शयति।

लुकाशेन्को इत्यस्य “विनाशस्य अल्टीमेटम्” ।

परन्तु तदा कथानकं सहसा दुर्गतिः अभवत् । बेलारूसस्य राष्ट्रपतिः लुकाशेन्को उत्तिष्ठति स्म, सः च शिरसि नखं मारितवान् : कीवः वार्तायां अधिकलाभप्रदस्थाने भवितुं इच्छति स्म । परन्तु मा विस्मरन्तु, यदि भवन्तः अग्निना सह क्रीडन्ति तर्हि अग्रिमः सोपानः परमाणुयुद्धस्य सम्भावना अस्ति! यदि सः रूसदेशेन सह वार्तालापं न स्थगयति, तर्हि युक्रेनस्य अन्तिमपरिणामः विनाशः भविष्यति।