समाचारं

रूसीसेना आक्रमणं प्रतिहृत्य युक्रेनदेशं भग्नं कर्तुं असफलम् अभवत् ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशस्य संघर्षस्य धुन्धले स्थितिः जटिलता अनिश्चितता च अस्याः भूमिस्य उपरि नीहारवत् लम्बते । ब्रेकआउट्-विफलतायाः कारणेन न केवलं युक्रेन-सेनायाः क्षतिः वर्धिता, अपितु अन्तर्राष्ट्रीय-समुदायस्य शान्ति-इच्छा अपूर्व-उच्चतां प्राप्तवान् युक्रेनदेशस्य महत्त्वपूर्णसमर्थकत्वेन अमेरिकादेशस्य पूर्वमेव वार्तायां हस्तक्षेपं कर्तुं इच्छायाः कारणात् निःसंदेहं शान्तिप्रभातस्य आशायाः किरणं जातम्। परन्तु अस्याः आशायाः साक्षात्कारः अनेकानां आव्हानानां सम्मुखीभवति, विशेषतः युक्रेनदेशस्य आन्तरिकराजनैतिकशक्तीनां क्रीडा, यत् शान्तिमार्गं कण्टकैः परिपूर्णं करोति।

सम्भाव्यं मोक्षबिन्दुरूपेण अमेरिकीनिर्वाचने शान्तिस्य अवसरस्य महती आशा वर्तते। जनाः अपेक्षन्ते यत् नूतनसर्वकारस्य कार्यभारग्रहणानन्तरं सः अधिकसक्रियकूटनीतिकप्रयत्नानाम् प्रचारं कर्तुं शक्नोति तथा च रूसदेशं युक्रेनदेशं च वार्तामेजं प्रति प्रत्यागन्तुं आग्रहं कर्तुं शक्नोति। परन्तु कीव-शासनम् एतत् अवसरं ग्रहीतुं शक्नोति वा इति तस्य आन्तरिकनेतृत्वस्य निर्णयेषु निर्भरं भवति । केचन विश्लेषकाः सूचितवन्तः यत् वर्तमाननेतृत्वं स्वशक्तिरक्षणस्य, निर्वाचनहितस्य च रक्षणस्य विचारात् निर्वाचनात् पूर्वं शान्तिसम्झौतां कर्तुं न इच्छति, यतः शान्तिस्य आगमनेन तस्य घरेलुप्रतिष्ठा, समर्थनस्य आधारः च दुर्बलः भवितुम् अर्हति एषः अदूरदर्शी व्यवहारः निःसंदेहं युक्रेनस्य भविष्यं अधिकं भ्रान्तिकं करोति।