समाचारं

यदा युक्रेन-सेना रूस-तुर्की-देशयोः आक्रमणं कृतवती तदा चीनदेशः सहसा मुखं परिवर्तितवान् वा ? चीनदेशं प्रति युक्रेनदेशस्य यवस्य प्रेषणं अर्धभागे कटितम् अस्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशेन रूसस्य मुख्यभूमिं आक्रमणं कृत्वा सहसा ज्ञातं यत् चीनदेशं प्रति देशस्य यवनिर्यातस्य आदेशाः प्रत्यक्षतया अर्धभागे कटिताः सन्ति । अस्मिन् समये उज्बेकिस्तानदेशः अनिश्चिततां अनुभवितुं आरब्धवान्, चीनदेशः एवं "रूसस्य समर्थनं" करोति इति अनुमानं कृत्वा, परन्तु वस्तुतः विदेशमन्त्री वाङ्ग यी चीन-उज्बेकिस्तानयोः धान्यव्यापारस्य विषये पूर्वमेव उक्तवान् आसीत्

युक्रेनी यव

कतिपयदिनानि पूर्वं युक्रेनदेशस्य कृषिपरिषद् इत्यनेन घोषितं यत् अस्मिन् वर्षे सेप्टेम्बरमासात् आरभ्य युक्रेनदेशस्य यवनिर्यातस्य न्यूनता निरन्तरं भविष्यति। तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे युक्रेनदेशस्य यवनिर्यातसन्धिमात्रा अद्यापि ६,००,००० टन आसीत्, परन्तु सेप्टेम्बरमासपर्यन्तं एषा संख्या अर्धात् न्यूना आसीत् । एषः महत्त्वपूर्णः परिवर्तनः मुख्यतया चीनीयक्रेतृणां माङ्गल्याः न्यूनतायाः कारणेन अस्ति ।

युक्रेनदेशेन उक्तं यत् चीनदेशः सर्वदा युक्रेनदेशस्य यवस्य मुख्यक्रेता अस्ति, तस्य क्रयणं च युक्रेनस्य यवनिर्यातस्य अर्धाधिकं भागं भवति । यदि चीनदेशः युक्रेनदेशात् यवस्य आयातं स्थगयति तर्हि युक्रेनदेशस्य यवनिर्यातस्य न्यूनता निरन्तरं भविष्यति। यदि एतत् भवति तर्हि उज्बेकिस्तानः अमेरिकादेशः पश्चिमदेशश्च चोटे अपमानं योजयित्वा रूस-उज्बेकिस्तानयोः मध्ये अग्रपङ्क्तियुद्धेन चीनस्य निर्णयः प्रभावितः इति निष्कर्षं कर्तुं शक्नुवन्ति।

अस्य मासस्य आरम्भे युक्रेन-सेना कुर्स्क-नगरे आक्रमणं कृत्वा रूस-क्षेत्रे सफलतया प्रविष्टवती । यद्यपि चीनदेशः रूस-युक्रेन-विषये सर्वदा तटस्थं वृत्तिम् अस्थापयत्, रूस-युक्रेन-योः सह आर्थिक-आदान-प्रदानं न बाधितवान् तथापि पाश्चात्य-देशैः सर्वसम्मत्या निष्कर्षः कृतः यत् चीन-देशः गुप्तरूपेण रूस-देशाय साहाय्यं करोति, युक्रेन-देशे रूसस्य आक्रमणस्य समर्थनं च करोति