समाचारं

ज़ेलेन्स्की बाइडेन् इत्यस्मै उद्घोषयति यत् युक्रेनदेशः प्रतिबन्धितः न भवेत्, पोलैण्ड् रोमानिया इव उत्तमः नास्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि युक्रेनदेशस्य स्वातन्त्र्यदिने रूसदेशः क्षेपणास्त्र-ड्रोन्-आक्रमणानि न कृतवान् तथापि एतदर्थं रूसदेशः क्षेपणास्त्र-ड्रोन्-आक्रमणानि सञ्चयति इति स्पष्टम्

२६ अगस्तस्य प्रातःकाले स्थानीयसमये रूसदेशेन युक्रेनदेशस्य १५ राज्येषु ऊर्जासंरचनायाः उपरि बृहत्प्रमाणेन ड्रोन्-क्षेपणास्त्र-आक्रमणं कृतम्, येन अनेकेषु क्षेत्रेषु आपत्कालीनविद्युत्-विच्छेदः, आवासीयभवनानां च आघातः अभवत्

रूसीसेना क्षेपणास्त्रप्रक्षेपणार्थं कुलम् ११ Tu-९५, ६ Tu-22, १ MiG-31K, ४ पनडुब्बीः प्रेषितवती, अपि च बहुदिशाभ्यः ड्रोन्-यानानि प्रक्षेपितवती तस्मिन् दिने युक्रेन-देशस्य ड्रोन्-यानानि रूसी-एन्गेल्-इत्यस्य, अन्यस्य सामरिक-बम्ब-विमान-अड्डस्य च उपरि आक्रमणं कृतवन्तः रूसी-आक्रमणानां निवारणाय उपयोगः करणीयः ।

अस्मिन् आक्रमणे रूसदेशेन कुलम् २३६ शाहेद-ड्रोन्-विमानानाम्, विभिन्नप्रकारस्य क्षेपणास्त्रस्य च उपयोगः कृतः, यत्र ८०% अवरोधन-दरः आसीत्

अस्य अर्थः अस्ति यत् युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणस्य अनन्तरं कालखण्डे रूस-देशेन युक्रेन-देशे बृहत्-प्रमाणेन क्षेपणास्त्रैः आक्रमणं न कृतम्, अपितु केवलं क्षेपणास्त्र-सञ्चयः एव आसीत् .