समाचारं

विद्वान् लेखः - इटलीदेशः मध्यमशक्तेः दुविधायाः सामनां करोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २७ दिनाङ्के वृत्तान्तःअमेरिकी द्विमासिकपत्रिकायाः ​​"द नेशनल् इंटरेस्ट्" इत्यस्य जालपुटे अगस्तमासस्य २४ दिनाङ्के "इटली इत्यस्य दुविधा" इति शीर्षकेण लेखः प्रकाशितः ।लेखकाः गैब्रिएल नतालिजिया, लोरेन्जो टेल् च सन्ति, ये अटलाण्टिकपरिषदः यूरोपीयकेन्द्रे आगन्तुकसहकारिणः सन्ति संयुक्तराज्यसंस्था। लेखस्य एकः अंशः यथा अस्ति ।

अगस्तमासस्य आरम्भे इटालियनविमानवाहकपोतः "कावौर्" इत्यनेन फ्रान्स्, जर्मनी, स्पेन, यूनाइटेड् किङ्ग्डम् इत्यादिभिः सह मिलित्वा आस्ट्रेलियादेशे "पिच् ब्ल्याक् २४" इति सैन्यअभ्यासस्य भागः गृहीतः अन्तर्राष्ट्रीयसहयोगिभिः सह अन्तरक्रियाशीलतां वर्धयितुं एतत् गहनं प्रशिक्षणं निर्मितम् अस्ति । अभ्यासस्य अनन्तरं इटालियनविमानवाहकयुद्धसमूहः गुआम-जापान-देशयोः गमिष्यति, ततः प्रथमवारं दक्षिणचीनसागरं गत्वा फिलिपिन्स्-देशं प्रति गमिष्यति

एताः उपक्रमाः द्राघी-सर्वकारस्य अधीनं प्रारब्धस्य मेलोनी-सर्वकारेण च त्वरितस्य द्वि-पट्टिकायाः ​​विदेशनीतेः विस्तारं प्रतिबिम्बयन्ति । इटलीदेशस्य विदेशनीतिः स्वस्य पारम्परिक-अटलाण्टिक-यूरोपीय-भूमध्यसागरीय-परिधिभ्यः परं विस्तारिता अस्ति ।

प्रथमं इटलीदेशः आफ्रिकादेशस्य शृङ्गं अरबसागरं च सहितं आफ्रिकासाहेलं कृष्णसागरं च यावत् विस्तारं कर्तुं “बृहत्तरभूमध्यसागरीय” इति अवधारणां विस्तारयति एतदर्थं इटलीदेशेन "मैथ्यू योजना" आरब्धा । योजना नव प्रमुखदेशेषु प्रायोगिकपरियोजनानां आरम्भं करोति : अल्जीरिया, काङ्गो लोकतान्त्रिकगणराज्यं, कोटे डी आइवर, मिस्र, इथियोपिया, केन्या, मोरक्को, मोजाम्बिक्, ट्यूनीशिया च

द्वितीयं, “पिच ब्ल्याक् २४” सैन्यव्यायामे इटलीदेशस्य सहभागिता दर्शयति यत् अन्येषां यूरोपीयमध्यमशक्तीनां अनुसरणं कृत्वा इटलीदेशः भारत-प्रशांतक्षेत्रीयकार्येषु अधिकतया संलग्नः अस्ति इटली, जापान, यूनाइटेड् किङ्ग्डम् च वैश्विकयुद्धवायुकार्यक्रमे (GCAP) भागं गृह्णन्ति । चीनदेशेन सह बेल्ट् एण्ड् रोड् एमओयू इत्यस्य नवीकरणं न कृतवान् किन्तु जापानदेशेन सह सामरिकसाझेदारीसम्झौते हस्ताक्षरं कृत्वा भारतेन सह सम्बन्धं सुदृढं कृतवान् । इटलीदेशः अपि भारत-प्रशांत-देशे स्वस्य सैन्य-उपस्थितिं वर्धितवती, "नौकायान-कार्यक्रमस्य स्वतन्त्रता" इति कार्यक्रमे प्रतिबद्धतां बोधयन्, यद्यपि अमेरिकी-नेतृत्वेन कार्यक्रमे न सम्मिलितवती