समाचारं

[विशेषलेखः] गाजा-युद्धविराम-वार्तायां गतिरोधं भङ्गयितुं कठिनं भवति, मानवीय-राहतं च गभीरे विपत्तौ वर्तते

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गाजा-युद्धविराम-वार्तायां गतिरोधं भङ्गयितुं कठिनं भवति, मानवीय-राहतं गहने विपत्तौ अस्ति

वांग यिजुन्

गाजापट्टे युद्धविरामवार्तालापस्य नूतनः दौरः गतिरोधं भङ्गयितुं कठिनः अस्ति, यतः इजरायल्-प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनम् (हमास) च अनेकेषु विषयेषु विवादं कुर्वन्ति इजरायल् युद्धविरामवार्तालापेषु भागं गृह्णाति तदा गाजापट्टिकायां आक्रमणं निरन्तरं कुर्वन् अस्ति तथा च अनेकक्षेत्रेषु जनानां निष्कासनस्य आदेशान् निर्गतवान्, येन मानवीयराहतस्य महती बाधा अभवत् गाजादेशे स्थानीयमानवतावादीनां राहतानां विषये गहनं संकटं वर्तते।

[हमासः अमेरिकादेशे "मृषावादस्य" आरोपं करोति] ।

व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी इत्यनेन २६ तमे दिनाङ्के वर्तमानवार्तालापस्य दौरः भग्नः इति अङ्गीकृत्य वार्तायां "रचनात्मकाः" इति उक्तम्

सः अवदत् यत् मिस्रस्य राजधानी कैरोनगरे कृताः युद्धविरामवार्ता अद्यापि प्रचलन्ति इजरायलस्य हमासस्य च निम्नस्तरीयाः कार्यसमूहाः कतिपयेषु दिनेषु युद्धविरामः, निरुद्धानां मुक्तिः इत्यादिषु विषयेषु वार्ता करिष्यन्ति, येषु विवरणानि सन्ति तादात्म्यम्, मुक्तानाम् संख्या, विमोचनानाम् आवृत्तिः च ।

हमास-सङ्घस्य वरिष्ठः सदस्यः ताहिर् नुनुः २६ तमे दिनाङ्के कतारस्य अलजजीरा-टीवी-स्थानकस्य साक्षात्कारे अवदत् यत् युद्धविरामवार्तालापस्य प्रगतेः विषये अमेरिकादेशेन कृताः टिप्पण्याः तथ्यैः सह असङ्गताः सन्ति, तेषां उद्देश्यं च "कब्जानां समर्थनम्" इति सत्तायाः दावाः।" पूर्वदिने हमास-सङ्घटनेन अपि युद्धविरामसम्झौता निकटता इति दावानां खण्डनं कृत्वा वक्तव्यं प्रकाशितम् ।

वार्तायां मध्यस्थेषु अन्यतमः मिस्रदेशस्य द्वौ स्रोतौ २५ दिनाङ्के प्रकाशितवन्तौ यत् इजरायल्-देशस्य हमास-सङ्घस्य अनेकेषां प्यालेस्टिनी-निरोधितानां मुक्ति-माङ्गल्याः विषये आरक्षणं वर्तते |.