समाचारं

चीनीयविद्युत्वाहनादिषु उत्पादेषु प्रतिबन्धात्मकपरिहारं कर्तुं कनाडादेशस्य योजनायाः प्रतिक्रियां ददाति वाणिज्यमन्त्रालयः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २७ अगस्त (सिन्हुआ) चीनदेशात् आयातितानां विद्युत्वाहनानां, इस्पातस्य, एल्युमिनियमस्य च उत्पादानाम् अतिरिक्तशुल्कं अन्यप्रतिबन्धकपरिपाटनं च करिष्यामि इति कनाडासर्वकारेण २६ दिनाङ्के घोषितस्य प्रतिक्रियारूपेण वाणिज्यमन्त्रालयस्य प्रवक्ता responded on the 27th that Canada was ignoring तथ्यं विश्वव्यापारसंस्थायाः नियमं च अवहेलयति, चीनस्य बहुविधगम्भीरप्रतिनिधित्वस्य अवहेलनां करोति, अनेकपक्षेभ्यः विरोधं निवर्तनं च अवहेलयति, स्वमार्गे गन्तुं च तिष्ठति। चीनदेशः अस्य दृढतया असन्तुष्टः, दृढविरोधी च अस्ति । चीनदेशः कनाडादेशं तत्क्षणमेव स्वस्य गलतप्रथानां संशोधनं कर्तुं आग्रहं करोति। चीनदेशः चीनीय-उद्यमानां वैध-अधिकारस्य हितस्य च दृढतया रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति |

प्रवक्ता अवदत् यत् चीनदेशस्य विद्युत्वाहनानां अन्येषां उद्योगानां च विकासः स्वस्य तुलनात्मकलाभानां आधारेण भवति, मुक्तप्रतिस्पर्धायाः परिणामः च इति चीनदेशेन बहुवारं बोधितम्। चीनीयविद्युत्वाहनानां स्वागतं विश्वस्य उपयोक्तृभिः क्रियते, यत्र कनाडादेशस्य उपभोक्तारः अपि सन्ति, जलवायुपरिवर्तनस्य, हरितपरिवर्तनस्य च वैश्विकप्रतिक्रियायां अपि महत् योगदानं दत्तवन्तः

प्रवक्ता अवदत् यत् कनाडा विश्वव्यापारसंस्थायाः नियमानाम् आधारेण मुक्तव्यापारस्य बहुपक्षीयव्यापारव्यवस्थायाः च समर्थनं करोति, परन्तु सः विश्वव्यापारसंस्थायाः नियमानाम् उल्लङ्घनं प्रत्यक्षतया करोति, व्यक्तिगतदेशानां अन्धरूपेण अनुसरणं करोति, एकपक्षीयशुल्कवृद्धिं गृह्णीयात् इति च घोषयति . कनाडादेशस्य एतत् कदमः वैश्विक-औद्योगिक-आपूर्ति-शृङ्खलानां स्थिरतां बाधितं करिष्यति, वैश्विक-आर्थिक-व्यवस्थां आर्थिक-व्यापार-नियमं च गम्भीररूपेण क्षीणं करिष्यति, चीन-कनाडा-देशस्य आर्थिक-व्यापार-सम्बन्धेषु भृशं प्रभावं जनयिष्यति, उभयदेशेषु उद्यमानाम् हितस्य क्षतिं करिष्यति, कनाडा-देशस्य कल्याणं प्रभावितं करिष्यति | उपभोक्तृभ्यः, तथा च कनाडादेशस्य हरितरूपान्तरणं जलवायुपरिवर्तनस्य प्रयासस्य वैश्विकप्रतिक्रियायाः च क्षतिं कुर्वन्ति। (उपरि)