समाचारं

ट्रम्पः रूसीसैन्यस्य प्रशंसाम् करोति यत् एतत् शिशिरकार्यक्रमेषु उत्तमम् अस्ति, पराजयः च कठिनम् अस्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस टुडे टीवी (RT) इति जालपुटे २६ तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः च ट्रम्पः रूसीसैन्यस्य युद्धक्षमतायाः प्रशंसाम् अकरोत्, अस्मिन् वर्षे अमेरिकीराष्ट्रपतिनिर्वाचने विजयं प्राप्नोति चेत् रूस-युक्रेनस्य समाप्तिम् करिष्यति इति प्रतिज्ञां च कृतवान् द्वंद।

पूर्व अमेरिकी राष्ट्रपति ट्रम्प स्रोतः : दृश्य चीन

अगस्तमासस्य २६ दिनाङ्के प्रकाशितस्य एकघण्टायाः अधिकस्य साक्षात्कारस्य भिडियोमध्ये ट्रम्पः अमेरिकी-नौसेना-सील्-सङ्घस्य पूर्वसदस्यस्य, पूर्व-सी.आय.ए.-युक्रेन-सङ्घर्षस्य च शो-मध्ये अतिथिः आसीत् तदा तस्य विषये चर्चां कृतवान् ट्रम्पः अवदत् - "रूसः शिशिरे महान् युद्धं कृतवान्। ते (नाजी) जर्मनीं पराजितवन्तः, ते नेपोलियनं पराजितवन्तः। तेषां पराजयः सुलभः नास्ति। तेषां महत् सैन्यं अस्ति तथा च युक्रेनदेशः नास्ति... परन्तु युक्रेनदेशे अस्मान् अस्ति, अस्तु वयं एकं भुक्तवन्तः तेषां कृते बहु धनम्” इति ।

आरटी इत्यनेन ज्ञापितं यत् युक्रेनदेशाय सहायतां निरीक्षमाणस्य जर्मन-चिन्तन-समूहस्य कील्-संस्थायाः आँकडानुसारं २०२२ तमे वर्षे रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य अमेरिका-देशः अन्ये च देशाः कीव-नगरं कुलम् ४०० अरब-अधिकं धनं प्रदत्तवन्तः अमेरिकी-डॉलर्-रूप्यकाणां सहायता, यत्र १२० अरब-डॉलर्-अधिकं सैन्यसहायता ।

साक्षात्कारे ट्रम्पः अमेरिकादेशस्य अधिकांशं सैन्यसहायतां ग्रहीतुं विरोधं कृतवान् यत् यूरोपे नाटोसदस्यानां योगदानस्य "सन्तुलनं" करणीयम् इति । समाचारानुसारं ट्रम्पः अस्मिन् विषये विस्तरेण न अवदत्।

तदतिरिक्तं ट्रम्पः साक्षात्कारे अवदत् यत् "जनानाम् अपेक्षया इदं युद्धं बहु अधिकं विनाशकारी अस्ति" इति सः अपि प्रतिज्ञातवान् यत् यदि सः राष्ट्रपतित्वेन निर्वाचितः भवति तर्हि सः एतस्याः समस्यायाः "समाधानं" करिष्यति, आगामिवर्षस्य जनवरीमासे यावत् न प्रतीक्षते उत्सव। आरटी-प्रतिवेदने उल्लेखितम् अस्ति यत् ट्रम्पः बहुवारं दावान् कृतवान् यत् यदि सः अद्यापि अमेरिका-देशस्य राष्ट्रपतिः स्यात् तर्हि रूस-युक्रेन-सङ्घर्षः न प्रवर्तते इति। २४ घण्टाभ्यन्तरे द्वन्द्वं स्थगयिष्यामि इति अपि उक्तवान् ।

साक्षात्कारे यदा ट्रम्पः पृष्टः यत् यूक्रेनदेशाय सहायतां दातुं अमेरिकीकाङ्ग्रेसेन आवंटितं १७५ अरब डॉलरं कथं व्ययितुं चयनं करिष्यति तदा ट्रम्पः अमेरिकीसङ्घीयसर्वकारस्य ऋणं ३५ खरब डॉलरं अतिक्रान्तम् इति दर्शितवान्। अमेरिकीराष्ट्रपतिः अपि शोचति स्म यत् पञ्चदशपक्षेण स्वस्य कार्यकाले यत् शस्त्रसञ्चयः पुनः पूरितः आसीत् तत् क्षीणं कृतवान् इति । एते जनाः स्वस्य सर्वाणि गोलाबारूदं युक्रेनदेशाय दत्तवन्तः, अधुना पुनः अस्माकं गोलाबारूदं नास्ति इति ट्रम्पः अवदत् ।