समाचारं

युक्रेनदेशस्य प्रमुख ऊर्जासुविधासु रूसः आक्रमणं करोति, युक्रेनदेशः च रूसीसैन्यविमानस्थानकं प्रहारं करोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ तमे स्थानीयसमये रूसस्य रक्षामन्त्रालयेन उक्तं यत् युक्रेनदेशस्य सैन्य-औद्योगिक-सङ्कुलस्य समर्थनं कुर्वतां ऊर्जा-अन्तर्गत-संरचनायाः उपरि बृहत्-प्रमाणेन समूह-आक्रमणं करिष्यति इति तस्मिन् एव दिने युक्रेनदेशस्य संचारमाध्यमेषु युक्रेनदेशस्य सेना रूसदेशस्य रूसीसैन्यविमानस्थानकेषु अन्यसुविधासु च आक्रमणार्थं ड्रोन्-यानानि प्रेषितवती इति ज्ञापितम् ।

युक्रेनदेशस्य प्रमुख ऊर्जासुविधासु बृहत्प्रमाणेन आक्रमणं करोति इति रूसदेशः कथयति

रूसस्य रक्षामन्त्रालयेन २६ दिनाङ्के उक्तं यत् रूसीसैन्येन तस्मिन् प्रातःकाले उच्चसटीकदीर्घदूरपर्यन्तं वायु-आधारित-समुद्र-आधारित-शस्त्राणि उपयुज्य युक्रेन-सैन्य-औद्योगिक-सङ्कुलस्य समर्थनं कुर्वतां ऊर्जा-अन्तर्गत-संरचनायाः उपरि बृहत्-प्रमाणेन समूह-आक्रमणं कृतम् . रूसीमाध्यमानां समाचारानुसारं तस्मिन् दिने रूसस्य लक्ष्यं ओडेस्सा-राज्ये ऊर्जा-सुविधा, इवानो-फ्रैङ्किव्स्क्-प्रदेशे युद्धविमानानां संग्रहणं कुर्वन् अड्डा च अन्तर्भवति स्म

२६ तमे दिनाङ्के रूसीसेनायाः प्रतिवेदनानुसारं रूसीसेना युक्रेनसेनायाः बहुदिशं प्रतिहृत्य तस्याः उपकरणानि नष्टवती, यत्र ५८ युक्रेनदेशस्य ड्रोन्-विमानाः अपि निपातिताः

युक्रेनदेशः कथयति यत् तया रूसीदेशस्य बहूनां क्षेपणानि, ड्रोन्-यानानि च अवरुद्धानि

२६ तमे दिनाङ्के युक्रेनदेशस्य राष्ट्रिय आपत्कालीनसेवायाम् उक्तं यत् तस्मिन् दिने युक्रेनदेशे रूसीसैन्यस्य बृहत्प्रमाणेन आक्रमणेन ७ जनाः मृताः, ४७ जनाः घातिताः च अभवन् । युक्रेनदेशस्य वायुसेनाकमाण्डस्य वायुसेनासेनापतिस्य च ओलेसिउक् इत्यस्य समाचारानुसारं २६ तमे दिनाङ्के युक्रेनदेशस्य कीव्-नगरे तथा कीव-ओब्लास्ट्, खार्किव्-ओब्लास्ट्, सुमी-ओब्लास्ट् इत्यादीनां दशाधिकानां राज्यानां उपरि आक्रमणं कृतम् तस्मिन् दिने विविधप्रकारस्य क्षेपणास्त्राः १०९ ड्रोन्-वाहनानि च, येषु युक्रेन-सेना १०२ क्षेपणास्त्राणि ९९ ड्रोन्-यानानि च पातितवती ।