समाचारं

चीनीयविद्युत्वाहनादिषु प्रतिबन्धात्मकपरिपाटान् आरोपयितुं कनाडादेशस्य योजनायाः प्रतिक्रियां ददाति वाणिज्यमन्त्रालयः।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, २७ अगस्त (सञ्चारकर्त्ता ली जिओयु) चीनदेशात् विद्युत्वाहनानां अन्यवस्तूनाञ्च आयातस्य विषये कनाडादेशस्य प्रस्तावितानां प्रतिबन्धात्मकपरिहारस्य प्रतिक्रियारूपेण चीनदेशस्य वाणिज्यमन्त्रालयस्य प्रवक्ता २७ दिनाङ्के उक्तवान् यत् चीनदेशः दृढतया असन्तुष्टः अस्ति तथा च... दृढतया अस्य विरोधं कृत्वा सर्वान् उपायान् करिष्यति चीनीय उद्यमानाम् वैधाधिकारस्य हितस्य च दृढतया रक्षणार्थं आवश्यकाः उपायाः क्रियन्ते।

अगस्तमासस्य २६ दिनाङ्के कनाडासर्वकारेण चीनदेशात् आयातितानां विद्युत्वाहनानां, इस्पातस्य, एल्युमिनियमस्य च उत्पादानाम् अतिरिक्तशुल्कं अन्यप्रतिबन्धकपरिहारं च आरोपयिष्यामि इति घोषणा कृता

तस्य प्रतिक्रियारूपेण प्रवक्ता अवदत् यत् कनाडादेशः तथ्यानां, विश्वव्यापारसंस्थायाः नियमानाञ्च अवहेलनां कृतवान्, चीनस्य बहुविधगम्भीरप्रतिनिधित्वस्य अवहेलनां कृतवान्, अनेकेषां दलानाम् विरोधस्य, निवर्तनस्य च अवहेलनां कृत्वा स्वमार्गं गतः। चीनदेशः अस्य दृढतया असन्तुष्टः, दृढविरोधी च अस्ति ।

प्रवक्ता दर्शितवान् यत् कनाडा मुक्तव्यापारस्य समर्थनं कर्तुं दावान् करोति तथा च विश्वव्यापारसंस्थायाः नियमाधारितस्य बहुपक्षीयव्यापारव्यवस्थायाः समर्थनं करोति, परन्तु सः विश्वव्यापारसंस्थायाः नियमानाम् उल्लङ्घनं प्रकटतया करोति, व्यक्तिगतदेशानां अन्धरूपेण अनुसरणं करोति, एकपक्षीयशुल्कवृद्धिं स्वीकुर्यात् इति च घोषयति, यत् एकः विशिष्टः व्यापारसंरक्षणवादः अस्ति।

प्रवक्ता अवदत् यत् कनाडादेशस्य एतत् कदमः वैश्विक-औद्योगिक-आपूर्ति-शृङ्खलानां स्थिरतां बाधितं करिष्यति, वैश्विक-आर्थिक-व्यवस्थां आर्थिक-व्यापार-नियमं च गम्भीररूपेण क्षीणं करिष्यति, चीन-कनाडा-देशस्य आर्थिक-व्यापार-सम्बन्धेषु भृशं प्रभावं जनयिष्यति, उभयदेशेषु उद्यमानाम् हितस्य हानिं करिष्यति, प्रभावितं करिष्यति | कनाडादेशस्य उपभोक्तृणां कल्याणं, तथा च जलवायुपरिवर्तनस्य निवारणाय कनाडादेशस्य हरितरूपान्तरणं विकासं च क्षीणं करोति।

प्रवक्ता अवदत् यत् चीनदेशः कनाडादेशं तत्क्षणमेव स्वस्य गलतप्रथानां संशोधनं कर्तुं आग्रहं करोति। चीनदेशः चीनीय-उद्यमानां वैध-अधिकारस्य हितस्य च दृढतया रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति | (उपरि)