समाचारं

ब्रिटिश "वित्तीयसमयः" : भौगोलिकसङ्घर्षेण अमेरिकी-यूरोपीयसैन्यदिग्गजाः भाग्यं निर्मान्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २७ अगस्त (सिन्हुआ) ब्रिटिश फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​२६ दिनाङ्के प्रकाशितं यत् दीर्घकालं यावत् युक्रेन संकटः अन्ये च भूराजनीतिकसङ्घर्षाः आगामिषु वर्षत्रयेषु अनेके अमेरिकी-यूरोपीय-सैन्य-दिग्गजाः अभिलेख-नगद-आयं प्राप्तुं शक्नुवन्ति।

इदं यूरो (ऊर्ध्वं) अमेरिकीडॉलरस्य च नोट् अस्ति यस्य छायाचित्रं बेल्जियमस्य राजधानी ब्रुसेल्स्-नगरे २०२२ तमस्य वर्षस्य जुलै-मासस्य ७ दिनाङ्के गृहीतम् । सिन्हुआ न्यूज एजेन्सी संवाददाता झेंग हुआन्सोङ्ग इत्यस्य चित्रम्

फाइनेंशियल टाइम्स् इत्यनेन आज्ञापितं अमेरिकनस्टीरियो रिसर्च इत्यनेन च कृतं आँकडाविश्लेषणं दर्शयति यत् लॉकहीड् मार्टिन्, रेथियन्, नॉर्थरॉप् ग्रुमैन् इत्यादीनां प्रमुखानां अमेरिकीसैन्यदिग्गजानां २०२६ तमस्य वर्षस्य अन्ते २६ अरब अमेरिकीडॉलर् नकदं प्राप्तुं शक्यते। ब्रिटिश पीईपी सिस्टम्स्, जर्मनीदेशस्य रेनमेटल् जीएमबीएच, स्वीडेन्देशस्य साब ग्रुप् इत्येतयोः संयुक्तनगदप्रवाहः अपि ४०% अधिकं वर्धते इति अपेक्षा अस्ति

समाचारानुसारं यतो हि युक्रेनदेशे वर्धमानस्य संकटस्य, मध्यपूर्वस्य एशिया-प्रशांतक्षेत्रस्य च तनावस्य प्रतिक्रियारूपेण अनेके पाश्चात्त्यसर्वकारेण सैन्यव्ययस्य महती वृद्धिः कृता, तथैव अनेके अमेरिकी-यूरोपीय-सैन्य-उद्योग-दिग्गजाः महत् लाभं प्राप्तवन्तः, तस्य चिन्तनं च आरब्धवन्तः हस्ते विद्यमानं बृहत् नगदराशिं कथं व्ययितव्यम्।

केचन सैन्य-औद्योगिककम्पनयः भागं पुनः क्रेतुं चयनं कुर्वन्ति । वस्तुतः बैंक आफ् अमेरिका इत्यस्य आँकडानुसारं विगतपञ्चवर्षेषु अमेरिकी-यूरोपीय-वायु-अन्तरिक्ष-रक्षा-कम्पनीनां कृते २०२३ वर्षं सर्वाधिकं सक्रियं वर्षं भविष्यति लॉकहीड् मार्टिन्, रेथियोन् च गतवर्षे प्रायः १९ अरब डॉलरस्य स्टॉक् पुनः क्रीतवन्तौ । बैयी इत्यनेन अस्मिन् ग्रीष्मकाले १.५ अरब पाउण्ड् (लगभग १.९८ अर्ब अमेरिकी डॉलर) इत्यस्य त्रिवर्षीयं स्टॉक्-पुनर्क्रयण-परियोजना समाप्तवती, तत्क्षणमेव १.५ बिलियन-पाउण्ड्-पुनर्क्रयणस्य नूतनं दौरं आरब्धम्