समाचारं

भवान् न विश्वसितुम् अर्हति, परन्तु रूसदेशेन कब्जितः परमाणुविद्युत्संस्थानः अद्यापि युक्रेनदेशस्य विद्युत्प्रयोगं कुर्वन् अस्ति ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमानकाले उडोन्-नगरस्य एनेल्गोडार्-नगरे स्थितः परमाणु-विद्युत्-संस्थानः रूस-देशेन कब्जितः अस्ति यद्यपि परमाणु-विद्युत्-संस्थानं कार्यं न करोति तथापि परमाणु-अभियात्रिकस्य शीतलीकरणाय अद्यापि विद्युत्-प्रयोगः अस्ति

यस्मिन् सन्दर्भे रूसस्य सामान्यतया विद्युत्सञ्चारस्य कोऽपि उपायः नास्ति, तस्मिन् सन्दर्भे अद्यापि युक्रेनदेशस्य संचरणरेखाद्वयात् आवश्यकी शक्तिः आगच्छति ।

सामान्यतर्कस्य अनुसारं युक्रेनदेशेन बहुकालपूर्वं विद्युत्च्छेदनं कर्तव्यम् आसीत्, परन्तु परमाणुविद्युत्संस्थानम् इति कारणतः यदि सः विद्युत् न उत्पादयति चेदपि परमाणु-अभियात्रिकस्य शीतलनं निर्वाहयितुम् अद्यापि विद्युत्-आवश्यकता वर्तते

यदि युक्रेनदेशः अत्याचारेण विद्युत्च्छेदनं करोति तर्हि परमाणु-अभियात्रिकस्य प्रमुखाः समस्याः भवितुम् अर्हन्ति यतोहि सः शीतलं कर्तुं न शक्नोति ।

अतः उपर्युक्तविचारानाम् आधारेण युक्रेनदेशेन यावत् रूसः परमाणुविद्युत्संस्थाने सामान्यशक्तिं दातुं न शक्नोति तावत् यावत् विद्युत्प्रदानं निरन्तरं कर्तव्यम् अस्ति ।

————————————

लेखकस्य परिचयः "झी गे जून इज मे": मम देशस्य उच्चस्तरीयसैन्यचिन्तनदलेन प्रशिक्षितः संयुक्तसञ्चालनकमाण्डस्य वैद्यः सः जनमुक्तिसेनायाः वायुसेनायुद्धसेनायाः पूर्वविद्यालयस्तरीयः अधिकारी अस्ति, सेवां च कृतवान् अस्ति २२ वर्षाणि यावत् । अधुना सः स्थानीयविश्वविद्यालयेषु सैन्यसिद्धान्तपाठ्यक्रमस्य प्राध्यापकः अस्ति, सैन्यज्ञानस्य लोकप्रियीकरणाय, महाविद्यालयस्य छात्राणां राष्ट्ररक्षासंकल्पनानां वर्धनाय, तेषां देशभक्तिसंवर्धनाय च समर्पितः अस्ति तस्य सार्वजनिकलेखः: "अहं झीगे सेना" नवीनतमसैन्यसूचनायाः विश्लेषणं सैन्यज्ञानस्य प्रसारणं च केन्द्रीक्रियते भवतः तस्य अनुसरणं कर्तुं स्वागतम्।