समाचारं

मोदी इदानीं एव कीव-नगरं गतः, केवलं रूसी-तैलं अधिकं क्रीतवान् इति कारणेन ज़ेलेन्स्की-महोदयस्य पृष्ठभागे किमर्थं छूरापातः कृतः?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मोदी कीवतः निर्गतमात्रेण भारतं शत्रुभिः सह साझेदारीम् करोति इति ज़ेलेन्स्की शापं दत्तवान् । किं वास्तवमेव एतत् शीतलगुदस्य विरुद्धं उष्णमुखम् अस्ति ? यथा वयं सर्वे जानीमः, भारतीयप्रधानमन्त्री नरेन्द्रमोदी गतदिनद्वये युक्रेनराजधानी कीव-नगरं गतः, वर्षद्वयाधिकपूर्वं रूस-युक्रेन-युद्धस्य आरम्भात् परं भारतस्य प्रधानमन्त्रिणः युक्रेन-देशस्य प्रथमा यात्रा अस्ति . एकस्मिन् अर्थे एतत् अपि एकप्रकारस्य पक्षग्रहणम् अस्ति । किन्तु वर्षद्वयाधिकं यावत् अमेरिका-पश्चिमयोः विशेषतया भारतं स्वपक्षे आनेतुं इच्छन्ति । परन्तु मोदी कीवतः निर्गतमात्रेण ज़ेलेन्स्की तस्य पृष्ठं करिष्यति इति कः चिन्तयिष्यति स्म।

अस्मिन् भारते विगतवर्षद्वये रूसीशस्त्रस्य तैलस्य च बृहत् परिमाणं क्रीतस्य आरोपः अस्ति, यत् शत्रुसमर्थनस्य कार्यम् अस्ति। एतत् रूसस्य आक्रामकयुद्धे युद्धे साहाय्यं कर्तुं भारतस्य धनं गोलिकारूपेण परिणमति यत् रूसः युक्रेनदेशे प्रहरति। मोदी कीव-नगरं गन्तुं किमर्थं कष्टं कृतवान् ? किं मोदी इत्यस्य युक्रेन-भ्रमणस्य अर्थः अस्ति यत् भारतं सम्पूर्णतया अमेरिका-पश्चिमयोः प्रति मुखं करिष्यति ?

अवश्यं न, तद्विपरीतम्, यत् मोदी अधिकं महत्त्वं ददाति तत् वस्तुतः रूस-देशेन सह सम्बन्धः एव | कतिपयेभ्यः मासेभ्यः पूर्वं मोदी आधिकारिकतया प्रधानमन्त्रीरूपेण तृतीयकार्यस्य आरम्भं कृतवान् । सः कार्यभारं स्वीकृत्य एव प्रथमः देशः रूसदेशः आसीत् । एतेन भारतस्य कृते रूसस्य कियत् महत्त्वम् अस्ति इति सर्वथा सिद्धं भवति ।

परन्तु अन्यतरे भारतम् अपि संतुलनस्य स्वामी अस्ति । भारतम् अपि सम्यक् जानाति यत् अमेरिका-पश्चिमौ इदानीं रूसदेशं स्वपार्श्वे कण्टकरूपेण मन्यन्ते । अहं कामये यत् अहं मम परितः सर्वान् संयोजयित्वा रूसदेशं स्वीकृत्य बृहत् गठबन्धने सम्मिलितुं शक्नोमि। अतः भारतेन अमेरिकादेशाय न्यूनाधिकं मुखं दातव्यं यतः सः पूर्वमेव रूसदेशं गतः अस्ति, तस्मात् सः पार्श्वभागीरूपेण पोलैण्डदेशं अपि गन्तुं शक्नोति। कीवनगरं गत्वा पुनः ज़ेलेन्स्की इत्यनेन सह मिलित्वा दर्शयतु यत् भवन्तः पश्यन्ति यत् वयं परस्परं साहाय्यं न कुर्मः, अहं तटस्थस्थाने अस्मि इति।