समाचारं

जर्मनीदेशस्य कुलपतिः सोलिङ्गेन्-नगरे आक्रमणस्य निन्दां करोति, छूरीनियन्त्रणं कठिनं भविष्यति इति च वदति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बर्लिन, २७ अगस्त (सिन्हुआ) जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यनेन २६ दिनाङ्के उत्तरराइन्-वेस्टफेलिया-देशस्य सोलिङ्गेन्-नगरे पूर्वस्य छूरेण आक्रमणस्य पीडितानां कृते श्रद्धांजलिः दत्ता, एतत् घटनां "अस्माकं सर्वेषां विरुद्धं आतङ्कवादः ” इति उक्तम् सः छूरादिवस्तूनाम् नियन्त्रणं कठिनं कर्तुं नियमे परिवर्तनं कर्तुं धक्कायति स्म ।

२३ दिनाङ्के सायं सोलिङ्गेन्-नगरे नगरस्य स्थापनायाः ६५० वर्षाणि पूर्णानि इति उत्सवे छूरेण आक्रमणं जातम्, यस्य परिणामेण ३ जनाः मृताः, ८ जनाः च घातिताः पररात्रौ शङ्कितः पुलिसाय आत्मसमर्पणं कृतवान्।

जर्मनीदेशस्य बहुविधमाध्यमानां समाचारानुसारं संदिग्धः सीरियादेशीयः अस्ति यः २०२२ तमस्य वर्षस्य अन्ते जर्मनीदेशम् आगतः । "इस्लामिक स्टेट्" इति अतिवादीसङ्गठनेन तस्य सदस्याः आक्रमणं कृतवन्तः इति दावान् अकरोत् ।

अगस्तमासस्य २४ दिनाङ्के पश्चिमजर्मनीदेशस्य उत्तरराइन्-वेस्टफालियादेशस्य सोलिङ्गेन्-नगरे अपराधस्थलस्य समीपे एकः पुरुषः पीडितानां स्मरणार्थं मोमबत्तयः स्थापितवान् । (चित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग फैन्)

श्कोल्ज् इत्यनेन उक्तं यत् जर्मनीदेशेन अनियमितप्रवासस्य न्यूनीकरणाय, अनियमितप्रवासीनां निर्वासनप्रक्रियाः सख्यं प्रवर्तयितुं च स्वप्रयत्नाः निरन्तरं करणीयाः। सः अवदत् यत् जर्मनीदेशः विगतमासेषु सीमानियन्त्रणं सुदृढं कुर्वन् अस्ति, केचन परिणामाः अपि प्राप्ताः।

अद्यापि प्रकरणस्य अन्वेषणं प्रचलति।