समाचारं

छूरेण आक्रमणं बहुधा भवति, जर्मनीदेशः छूराणां नियन्त्रणं कठिनं कर्तुं योजनां करोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यनेन उत्तरराइन्-वेस्टफेलिया-देशस्य सोलिङ्गेन्-नगरे पूर्वस्मिन् छूरेण आक्रमणस्य पीडितानां कृते श्रद्धांजलिः दत्ता, यत् एतत् घटनां "अस्माकं सर्वेषां विरुद्धं आतङ्कवादः" इति उक्तवान् छूरादिषु नियन्त्रणं कठिनं कर्तुं नियमे परिवर्तनं कर्तुं धक्कायन्तु।

अन्तिमेषु वर्षेषु जर्मनीदेशे छूरेण आक्रमणानि वर्धन्ते, येन बहिः जगतः ध्यानं आकर्षयति । अस्मिन् विषये जर्मनी-सर्वकारेण उपकरणप्रबन्धनविषये नियमानाम् कठोररूपेण संशोधनं कर्तुं प्रतिज्ञा कृता अस्ति ।

छूरेण आक्रमणानन्तरं जर्मनीदेशस्य कुलपतिः कथयति यत् छूरीनियन्त्रणं कठिनं भविष्यति

२३ अगस्तदिनाङ्के स्थानीयसमये सायं जर्मनीदेशस्य सोलिङ्गेन्-नगरे अस्य नगरस्य स्थापनायाः ६५० वर्षाणि पूर्णानि इति उत्सवे छूरेण आक्रमणं जातम्, यस्मिन् ३ जनाः मृताः ८ जनाः च घातिताः पररात्रौ शङ्कितः पुलिसाय आत्मसमर्पणं कृतवान्।

समाचारानुसारं शङ्कितः सीरियादेशीयः अस्ति, २०२२ तमस्य वर्षस्य अन्ते जर्मनीदेशम् आगतः । "इस्लामिक स्टेट्" इति अतिवादीसङ्गठनेन तस्य सदस्याः आक्रमणं कृतवन्तः इति दावान् अकरोत् ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य २५ दिनाङ्के स्थानीयसमये जर्मनीदेशस्य उत्तरराइन्-वेस्टफेलियादेशस्य सोलिङ्गेन्-नगरे छूरेण आक्रमणस्य संदिग्धः निरुद्धः । चित्र/दृश्य चीन