समाचारं

“ये सर्वे अत्र गतवन्तः ते हाँ इति वदन्ति”: लिन् जियान् विदेशीयपर्यटकानाम् स्वागतं करोति यत् ते चीनदेशं बहुधा आगच्छन्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनयुवादैनिकग्राहकः, बीजिंग, २७ अगस्त (चीनयुवादैनिकः·चीनयुवादैनिकः प्रशिक्षुः संवाददाता मा जिकियान्, संवाददाता झाओ अन्की) "चीनदेशस्य रङ्गिणी यात्रा, ये सर्वे अत्र आगच्छन्ति ते हाँ इति वदन्ति conference today विदेशीयपर्यटकानाम् आमन्त्रणं जारीकृतवान् यत् "चीनदेशः सुन्दरः, रङ्गिणः, मुक्तः, समावेशी च देशः अस्ति यस्य सद्भावना, उष्णता च अस्ति। सर्वेषां प्रायः आगमनस्य स्वागतम् अस्ति।

पत्रकारसम्मेलने एकः संवाददाता पृष्टवान् यत् - विभिन्नानां वीजा-मुक्त-नीतीनां कार्यान्वयनेन बहवः विदेशीयाः पर्यटकाः चीनदेशे स्वस्य अनुभवान् ऑनलाइन-रूपेण प्रकाशितवन्तः, यातायात-दत्तांशः च १ अर्ब-अधिकः अभवत् बहवः विदेशीयाः मित्राणि अवदन् यत्, "चीनदेशः एतावत् विशालः अस्ति, अहं तत् द्रष्टुम् इच्छामि" इति । अनेके विदेशीयाः पर्यटकाः अपि "पुनरावृत्ति आगन्तुकाः" अभवन् ये बहुवारं चीनदेशं गतवन्तः । अस्मिन् विषये प्रवक्तुः किं टिप्पणी अस्ति ?

विदेश मन्त्रालयस्य प्रवक्ता लिन जियान। विदेशमन्त्रालयात् चित्रम्

"मया चीनदेशे क्रीडन् विदेशीयानां ब्लोगरैः गृहीताः बहवः भिडियाः अपि दृष्टाः, अपि च अधिकाधिकाः विदेशीयाः मित्राणि चीनदेशम् आगत्य चीनदेशस्य प्रेम्णि पतन्ति इति अपि दृष्टवान् लिन् जियान् इत्यनेन उक्तं यत् अस्मिन् वर्षे प्रथमसप्तमासेषु, विभिन्नानि बन्दरगाहाः चीनदेशे देशे प्रविष्टानां विदेशिनां संख्या १७ मिलियनं अतिक्रान्तवती, यत् वर्षे वर्षे १२९.९% वृद्धिः अभवत् । सम्प्रति अन्तर्राष्ट्रीययात्रीविमानयानानां संख्या प्रतिसप्ताहं ६,३०० अधिका अस्ति, यत् जूनमासस्य अन्ते प्रायः १०% वृद्धिः अस्ति । "एते सर्वैः अस्मान् 'चीन-भ्रमणस्य' कृते विदेशीयमित्राणां उत्साहः अनुभूयते स्म।"

लिन् जियान् इत्यनेन उक्तं यत् "चीनयात्रा" प्रशंसकान् आकर्षयति एव, यत् चीनस्य निरन्तर-उद्घाटन-नीत्याः, निरन्तरं अनुकूलित-सेवानां च अविभाज्यम् अस्ति चीनदेशेन १५ देशानाम् कृते १५ दिवसीयं वीजामुक्तप्रवेशनीतिः कार्यान्विता, सिङ्गापुर-थाईलैण्ड-सहिताः ६ नवीनदेशैः सह परस्परं वीजामुक्तिः योजिता, १४४ घण्टानां पारगमनवीजामुक्तनीतेः व्याप्तिः ३७ बन्दरगाहेषु ५४ देशेषु च विस्तारिता , तथा च तस्य अनुकूलनं निरन्तरं करोति। चीनदेशं आगच्छन्तः विदेशिनां सुविधायै नीतीनां उपायानां च श्रृङ्खला न केवलं विदेशीयपर्यटकानाम् बीजिंग-नगरस्य हुटोङ्ग्-स्थलेषु विश्वविरासतां स्थलानां अनुभवं कर्तुं, शङ्घाई-नगरस्य बुण्ड्-पर्वते उज्ज्वलरात्रयः आनन्दयितुं, शान्क्सी-नगरस्य प्राचीनभवनेषु इतिहासस्य संस्कृतिस्य च अन्वेषणं कर्तुं च अनुमतिं ददाति, अपितु चीनदेशं आनेतुं च शक्नोति तथा विश्वं समीपस्थं भवति।