समाचारं

अमेरिकादेशे कोटिकोटिगृहाणां अभावः अस्ति, हैरिस् इत्यनेन "विधानं" जारीकृतम्, परन्तु...

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल लाई जियाकी]

अस्मिन् निर्वाचने अमेरिकनमतदातृणां कृते आवासः एकः चिन्ताजनकः आर्थिकविषयः अभवत् । ब्रिटिश-रायटर्-पत्रिकायाः ​​२७ अगस्त-दिनाङ्के ज्ञापितं यत् यदा अमेरिकी-उपराष्ट्रपतिः डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस्-महोदयः गतसप्ताहे उम्मीदवारस्य नामाङ्कनं औपचारिकरूपेण स्वीकृतवान् तदा सा अधिकानि आवासस्थानानि निर्मातुम्, कम्पनीभ्यः मूल्यवर्धनं प्रतिषिद्धं कर्तुं, गृहक्रेतृणां कृते अनुदानं प्रदातुं च प्रतिज्ञां कृतवती, “Ending America’s Housing” इति नीतिः लघुत्ता।"

ब्रिटिश- "वित्तीय-समयः" इति वृत्तपत्रेण सूचितं यत् डेमोक्रेटिक-राष्ट्रपतिपदस्य उम्मीदवारस्य नवघोषिताः आर्थिकनीतयः अमेरिकी-राष्ट्रपति-बाइडेन्-महोदयस्य अनेकानि सम्बद्धानि नीतयः आकर्षयन्ति, परन्तु ट्रम्पं लक्ष्यं कृत्वा लक्षणानि सन्ति डेमोक्रेटिक-रणनीतिज्ञः एलिसा कास् इत्यस्याः कथनमस्ति यत् हैरिस् इत्यस्याः आवासयोजना निर्वाचने मतदातान् जितुम् तस्याः सहायतां कर्तुं शक्नोति तथा च हैरिस्-अभियानस्य सर्वोच्चचिन्ता अस्ति।

२००७-२००९ तमे वर्षे उपप्राइम-बंधकसंकटात् आरभ्य अमेरिकी-आवासनिर्माणं शनैः शनैः पुनः स्वस्थतां प्राप्तवान्, आवास-अन्तरं च विस्तारं प्राप्नोति । २०२१ तमे वर्षात् अमेरिकादेशे मूल्यानि, आवासमूल्यानि च वर्धितानि, फेडरल् रिजर्वस्य व्याजदरवृद्ध्या बंधकऋणानि महत्तराणि अभवन्, आवासव्ययः च निरन्तरं वर्धते, येन देशस्य आवाससंकटः अधिकं वर्धते अस्मिन् वर्षे एप्रिलमासे राष्ट्रियसार्वजनिकरेडियो (NPR) इत्यनेन ज्ञापितं यत् अमेरिकादेशे आवासस्य अभावः प्रायः ४० लक्षतः ७० लक्षपर्यन्तं यूनिट् यावत् अस्ति ।