समाचारं

आकस्मिक हीलियमस्य लीकस्य कारणेन SpaceX इत्यनेन प्रक्षेपणं रद्दं कृतम्! अरबपतिस्य अन्तरिक्षयात्रामिशनं विलम्बितम् इति मस्कः वदति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकस्य सम्पादनस्य नाम

प्रक्षेपणात् प्रायः सप्तघण्टापूर्वं मस्कस्य स्पेसएक्स् इत्यस्य “उन्मत्ततमः” मिशनः अस्मिन् वर्षे तस्य स्थगनस्य घोषणां कृतवान् ।

स्थानीयसमये २६ अगस्तदिनाङ्के सायं स्पेसएक्स् इत्यनेन मूलतः २७ अगस्तदिनाङ्के निर्धारितं पोलारिस् डॉन् स्पेसवॉक् प्रक्षेपणमिशनं रद्दं कृतम् ।

नासा-संस्थायाः अपोलो-कार्यक्रमात् परं पृथिव्याः ५० वर्षाणाम् अधिककालात् एषा पृथिव्याः दूरतमः अन्तरिक्षयात्रा अस्ति, तथा च वैन एलेन्-विकिरणमेखलाभिः - पृथिव्याः चुम्बकीयक्षेत्रे फसितानां उच्च-ऊर्जा-कणानां वलयानां माध्यमेन गमिष्यति तस्मिन् एव काले मनुष्याः प्रथमं वाणिज्यिकं अन्तरिक्षयात्रां सम्पन्नं करिष्यन्ति इति अस्य मिशनस्य अर्थः । १९ अगस्त दिनाङ्के स्थानीयसमये मस्कः ट्वीट् कृतवान् यत् एतत् महाकाव्यं भविष्यति।

"पोलारिस् डॉन" इति नामकं प्रक्षेपणमिशनं मानवयुक्तस्य अन्तरिक्षकार्यक्रमस्य "पोलारिस् प्रोग्राम्" (पोलारिस् प्रोग्राम् न्यूनातिन्यूनं त्रीणि अन्तरिक्षमिशनं करिष्यति), तस्य नेतृत्वं च जेरेड् आइजैक् इत्यनेन स्पेसएक्स् इत्यनेन सह साझेदारीरूपेण जेरेड् आइजैकमैन् इत्यनेन आरब्धम् , अस्य मिशनस्य प्रक्षेपणं मूलतः २०२२ तमस्य वर्षस्य चतुर्थे त्रैमासिके निर्धारितम् आसीत्, परन्तु अद्यावधि अनेकवारं विलम्बः जातः ।

हीलियमस्य लीकेन मिशनं विलम्बितम्

२६ अगस्तस्य सायंकाले, स्थानीयसमये, २.स्पेसएक्स् इत्यनेन चत्वारः अन्तरिक्षयात्रिकाः वहन्तः रॉकेटप्रक्षेपणं विलम्बितम्। कथितं यत् स्पेसएक्स् इत्यनेन मूलतः अमेरिकादेशस्य फ्लोरिडा-नगरस्य नासा-संस्थायाः केनेडी-अन्तरिक्षकेन्द्रस्य प्रक्षेपण-पैड् ३९ए-तः "पोलारिस् डॉन्" इति मिशन-सङ्केत-नामकं कर्तुं फाल्कन-९-प्रक्षेपण-वाहनस्य उपयोगः कर्तुं योजना कृता आसीत् of August 27, पूर्वसमय 3:38।