समाचारं

विदेशीयमाध्यमाः : सामाजिकसॉफ्टवेयरस्य "टेलिग्राम" इत्यस्य संस्थापकः फ्रान्सदेशे गृहीतः इति मैक्रोन् वदति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] विश्वव्यापीरूपेण प्रायः १ अरब उपयोक्तृभिः सह सामाजिकसॉफ्टवेयरस्य "टेलिग्राम" इत्यस्य संस्थापकस्य पावेल् दुरोवस्य गिरफ्तारी फ्रान्सदेशे निरन्तरं प्रचलति एजेन्स फ्रान्स्-प्रेस् इत्यस्य मते फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् सोमवासरे (२६ दिनाङ्के) सामाजिकमञ्चे X इत्यत्र एकं वक्तव्यं प्रकाशितवान्, यत्र दुरोवस्य गृहीतत्वं “राजनैतिकनिर्णयः” इति अङ्गीकृतवान् पोलिटिको-पत्रिकायाः ​​यूरोपीयसंस्करणेन अपि एतां वार्तापत्रं ज्ञापितं यत्, मैक्रोन्-महोदयस्य एतत् वचनं दुरोवस्य गृहीतस्य अनन्तरं फ्रांस-देशस्य एकेन अधिकारिणा प्रथमं सार्वजनिकवक्तव्यम् इति

"पावेल् डुरोवस्य गृहीतस्य अनन्तरं मया फ्रान्सदेशस्य विषये मिथ्यासूचनाः दृष्टाः" इति मैक्रोन् लिखितवान्, फ्रान्सदेशः अभिव्यक्तिस्वतन्त्रता, संचारस्वतन्त्रता इत्यादिषु लोकाचारेषु दृढतया प्रतिबद्धः अस्ति, अग्रे अपि तथैव भविष्यति इति च अवदत्

पश्चात् सः विषयं परिवर्त्य अवदत् यत्, "कानूनस्य शासनेन शासितदेशे नागरिकानां रक्षणाय, तेषां मूलभूतानाम् अधिकारानां सम्मानाय च सामाजिकमाध्यमेषु वा वास्तविकजीवने वा कानूनीरूपरेखायाः अन्तः स्वतन्त्रताः निर्वाह्यन्ते

"न्यायपालिका कानूनस्य प्रवर्तने पूर्णतया स्वतन्त्रा भवितुमर्हति स्म यत् फ्रान्सदेशे "टेलिग्राम" संस्थापकस्य गृहीतत्वं "चलितन्यायिकजागृतेः भागः अस्ति। एषः कथमपि राजनैतिकनिर्णयः नास्ति। अस्य न्यायः करणीयः ." निर्णयं कुरुत।”