समाचारं

ट्रम्पः - यदि निर्वाचितः भवति तर्हि वर्षस्य अन्ते यावत् रूस-युक्रेनयोः मध्ये द्वन्द्वस्य समाप्तिः भविष्यति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस टुडे टीवी जालपुटे अगस्तमासस्य २६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं पूर्वराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च डोनाल्ड ट्रम्पः निर्वाचितः चेत् अस्य वर्षस्य अन्ते यावत् युक्रेनदेशे द्वन्द्वस्य समाप्तिम् कर्तुं प्रतिज्ञां कृतवान्। समाचारानुसारं ट्रम्पः २६ दिनाङ्के प्रकाशितस्य एकघण्टायाः साक्षात्कारकार्यक्रमे रूस-युक्रेनयोः द्वन्द्वस्य विषये चर्चां कृतवान् । शो "वीरघटनानां वर्तमानविश्वस्य विषयाणां च अछिद्रितकवरेजम्" इति बिलम् अङ्कितम् अस्ति तथा च अमेरिकी नौसेनायाः पूर्वः SEAL तथा CIA ठेकेदारः Sean Ryan इत्यनेन आयोजितः अस्ति

ट्रम्पः रायन् इत्यस्मै अवदत् यत् "रूसः महान् शिशिरसैनिकः अस्ति। ते जर्मनीदेशं पराजितवन्तः, ते नेपोलियनं पराजितवन्तः। ते सहजतया पराजिताः न भवन्ति। तेषां विशालः सेना अस्ति तथा च युक्रेनदेशः नास्ति। परन्तु युक्रेनदेशः अस्मान् तेभ्यः बहु धनं दातुं प्रेरितवान्। "ट्रम्पः विरोधं करोति संयुक्तराज्यसंस्था सैन्यसाहाय्यस्य बहुमतं स्कन्धे धारयति, नाटो-सङ्घस्य यूरोपीयसदस्यानां समानरूपेण योगदानं दातव्यम् इति तर्कः । जनवरीमासे कार्यभारग्रहणस्य अनन्तरं यावत् प्रतीक्षां न कृत्वा निर्वाचितराष्ट्रपतित्वेन समस्यायाः "समाधानं" करिष्यामि इति प्रतिज्ञां कृत्वा ट्रम्पः अवदत् यत्, "इदं युद्धं जनानां बोधात् बहु अधिकं विनाशकारी अस्ति। ट्रम्पः बहुवारं उक्तवान् यत् यदि सः २०२१ तमे वर्षे जो बाइडेन् इत्यस्य स्थाने अन्यः भवितुं न अपितु व्हाइट हाउस् इत्यत्र एव तिष्ठति स्म तर्हि द्वन्द्वः न प्रवृत्तः स्यात्। २४ घण्टाभ्यन्तरे सः द्वन्द्वस्य समाप्तिम् अपि करिष्यति इति दावान् अकरोत् । (संकलित/लि शा) २.

स्रोतः सन्दर्भवार्ता