समाचारं

कीव-नगरे पुनः रूसी-वायु-आक्रमणं करोति, येन विशालाः विस्फोटाः अभवन्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्यक्षदर्शिनां युक्रेन-माध्यमानां च समाचारानुसारं २७ अगस्त-मासस्य प्रातःकाले स्थानीयसमये युक्रेन-राजधानी-कीव-नगरे विशालः विस्फोटः श्रुतः युक्रेनदेशस्य वायुरक्षासेनाः कीवनगरे रूसीवायुप्रहारं प्रतिहन्ति इति उक्तवन्तः, युक्रेनस्य सम्पूर्णः प्रदेशः "रूसी-बैलिस्टिक-क्षेपणास्त्र-आक्रमणानां खतरे" अस्ति इति च युक्रेनदेशस्य वायुसेना सामाजिकमाध्यमेषु जनान् आग्रहं कृतवती यत् "वायुप्रहारस्य चेतावनीनां अवहेलना न कुर्वन्तु, आश्रयं च गृह्णन्तु" इति ।

रूसस्य रक्षामन्त्रालयेन प्रकाशितसूचनानुसारं अगस्तमासस्य २६ दिनाङ्के स्थानीयसमये रूसीसैन्येन "युक्रेनस्य सैन्य-औद्योगिक-सङ्कुलस्य समर्थनं कुर्वतां प्रमुख-ऊर्जा-सुविधासु बृहत्-प्रमाणेन आक्रमणं कर्तुं सटीक-निर्देशित-शस्त्राणां उपयोगः कृतः, तथा च सर्वे निर्दिष्टाः लक्ष्याः आसन् ताडनम्‌।" रूसीसैन्येन विगत २४ घण्टेषु युक्रेनदेशस्य ड्रोन्-उत्पादनस्थानद्वये अपि आक्रमणं कृतम् ।

अगस्तमासस्य २६ दिनाङ्के युक्रेनदेशस्य प्रधानमन्त्री श्मेयगरः तस्मिन् दिने रूसदेशात् १५ राज्येषु बृहत् आक्रमणानि अभवन् इति ज्ञापितवान् । श्मेयगरः अवदत् यत् रूसीसैनिकाः ड्रोन्, क्रूज्-क्षेपणास्त्राः, हाइपरसोनिक-क्षेपणास्त्राः च इत्यादीनां विविध-प्रकारस्य शस्त्राणां उपयोगं कुर्वन्ति । युक्रेनस्य ऊर्जासंरचना रूसी-आक्रमणस्य मुख्यं लक्ष्यं आसीत्, युक्रेन-देशस्य बहवः ऊर्जा-सुविधाः अपि क्षतिग्रस्ताः अभवन् । युक्रेनदेशस्य राज्यविद्युत्कम्पनी विद्युत्व्यवस्थां स्थिरीकर्तुं आपत्कालीनविद्युत्विच्छेदं ग्रहीतुं प्रवृत्ता आसीत् ।

समाचारानुसारं कीव-नगरे २६ दिनाङ्के अनेकेषु स्थानेषु जलस्य विद्युत्-प्रदायस्य च बाधा अभवत्, ततः लाइव-वार्ता-प्रसारणं सहसा कृष्णवर्णं जातम्

(यांगचेंग शाम समाचार·यांग्चेंग पाई व्यापक सीसीटीवी समाचार, आदि)