समाचारं

'ब्रिटेनस्य प्रथमाङ्कस्य बिडालः' लैरी १७ वर्षाणि पूर्णं करोति डाउनिंग् स्ट्रीट् स्वस्य मृत्युस्य योजनां सज्जीकरोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-समाचार-सेवा, अगस्त-मासस्य २७.

आँकडा-नक्शा : १० क्रमाङ्कस्य डाउनिङ्ग्-स्ट्रीट्-स्थले प्रधानमन्त्रि-कार्यालयस्य सम्मुखे ब्रिटेनस्य “मुख्य-माउसरः” लैरी ।

प्रतिवेदनानुसारं "मुख्यमूषकग्रहणकर्ता" लैरी १७ वर्षीयः अस्ति, सः स्वजीवनस्य अन्तिमेषु कतिपयेषु वर्षेषु इति मन्यते सः टैब्बी बिडालस्य औसत आयुः अतिक्रान्तवान् ।

ब्रिटिशसर्वकारस्य सूत्राणि द टाइम्स् इत्यस्मै अवदन् यत् अधिकारिणः "तस्य प्रस्थानस्य दुःखददिनस्य सज्जतायै" प्रेसविज्ञप्तिः, चित्राणि च मसौदां कृतवन्तः ।

एकः स्रोतः अवदत् यत् ल्यारी अस्मिन् क्षणे "सुष्ठु करोति", अन्यः स्रोतः अवदत् यत् "अस्माभिः एतत् किमपि यत् सावधानीपूर्वकं निबन्धनीयं इति अनुभवामः" इति ।

आँकडा मानचित्र: "ब्रिटेनस्य प्रथमक्रमाङ्कस्य बिल्ली" लैरी।

लारी डाउनिङ्ग् स्ट्रीट् इत्यत्र लोकप्रियः स्थिरः अभवत्, प्रायः प्रमुखराजनैतिककार्यक्रमेषु, वार्ताप्रसारणेषु च १० क्रमाङ्कस्य बहिः दृश्यते ।

समाचारानुसारं स्वस्य उत्तममूषकमृगयाक्षमतायाः कारणात् २०११ तमे वर्षे ब्रिटिशसर्वकारेण "मुख्यमूषकग्रहणकर्त्ता" इति नियुक्तः, प्रधानमन्त्रिकार्यालये च गतः सः १० वर्षाणाम् अधिकं कालात् प्रधानमन्त्रिकार्यालये कार्यं कृतवान्