समाचारं

फ्रांसदेशस्य राष्ट्रपतिः - "टेलिग्राम" संस्थापकस्य दुरोवस्य गृहीतत्वं राजनैतिकप्रेरितं नासीत्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं फ्रांस-राष्ट्रपतिः मैक्रोन्-इत्यनेन अगस्त-मासस्य २६ दिनाङ्के स्थानीयसमये सामाजिक-माध्यमेषु प्रकाशितं यत् सामाजिक-माध्यमस्य "टेलिग्राम"-इत्यस्य संस्थापकः दुरोवः न्यायिक-अनुसन्धानस्य कारणेन गृहीतः अस्ति, सः राजनैतिक-प्रेरितः नासीत्

सामाजिकमाध्यमानां "टेलिग्राम" इत्यस्य संस्थापकस्य दुरोवस्य गृहीतस्य अनन्तरं फ्रान्सदेशस्य विषये काश्चन मिथ्यासूचनाः दृष्टवान् इति मैक्रोन् अवदत् । सः अवदत् यत् फ्रान्सदेशः वाक्स्वतन्त्रतायाः मूल्यं ददाति तथा च दुरोवस्य गृहीतत्वं प्रचलति न्यायिकजागृतेः भागः अस्ति, न तु राजनैतिकनिर्णयः।

इदमपि ज्ञायते यत् प्रकरणस्य प्रभारी पेरिस् अभियोजकः २६ दिनाङ्के एकस्मिन् वक्तव्ये उक्तवान् यत् सामाजिकमाध्यमस्य "टेलिग्राम" इत्यस्य संस्थापकः मुख्यकार्यकारी च दुरोवः साइबर-अपराध-अनुसन्धानस्य सन्दर्भे गृहीतः, निरुद्धः च अभवत्, यस्मिन् अवैध-व्यवहाराः सन्ति . , बाल-अश्लीलता, धोखाधड़ी, अन्येषु अपराधेषु अधिकारिभ्यः सूचनां दातुं नकारः च ।

तदतिरिक्तं तस्मिन् दिने फ्रांस्-पुलिसस्य प्रवक्ता मीडिया-माध्यमेभ्यः अवदत् यत् दूरोव-महोदयस्य अन्वेषणं फ्रांस-देशस्य साइबर-अपराध-विरोधी-दूरसञ्चार-धोखाधड़ी-विभागेन कृतम् यतः सः टेलिग्राम-मञ्चे अन्तर्जाल-वित्तीय-अपराधेषु च फ्रांस-सर्वकारेण सह सहकार्यं कर्तुं न अस्वीकृतवान्

रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः २६ दिनाङ्के दुरोवस्य गृहीतस्य विषये संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान् यत् सः फ्रांसदेशस्य अधिकारीतः दुरोवस्य विरुद्धं किमपि विशिष्टं आरोपं न दृष्टवान्, रूससर्वकारः च टिप्पणीं कर्तुं असुविधाजनकः अस्ति।