समाचारं

एकस्य तात्कालिकस्य आवश्यकतायाः समाधानं कुरुत! पाकिस्तानदेशे १७२,८०० चीनदेशस्य अण्डानि आगच्छन्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्त २७.पाकिस्तानस्य मीडिया "प्रोपाकिस्तानी" इत्यनेन २६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनीयस्य ब्रायलर-अण्डानां प्रथमः समूहः पाकिस्ताने आगतः, यत् कुक्कुट-उत्पादानाम् वर्धमानं माङ्गं पूर्तयितुं पाकिस्तानस्य प्रयत्नस्य महत्त्वपूर्णं कदमम् अस्ति।

चित्रस्य स्रोतः : पाकिस्तानस्य मीडिया “propakistani” इति प्रतिवेदनस्य स्क्रीनशॉट्

समाचारानुसारं चीनदेशे उत्पादितानां १७२,८०० श्वेतपक्षिणां ब्रायलर-अण्डानां एषः समूहः ग्वाङ्गझौ-बैयुन्-विमानस्थानकात् पाकिस्तानदेशं प्रति सफलतया परिवहनं कृतवान् अस्ति

समाचारानुसारं पाकिस्ताने जनसंख्यावृद्ध्या आहारव्यवहारस्य परिवर्तनस्य कारणेन च कुक्कुटस्य सेवनं वर्धमानं वर्तते तथापि अद्यतनभोजनस्य अभावस्य रोगप्रकोपस्य च कारणेन कुक्कुटस्य उत्पादनं बहु प्रभावितं जातम्, लाहौर इत्यादिषु स्थानेषु अण्डानां मूल्यं निरन्तरं वर्धमानम् अस्ति .

आपूर्ति-अभावस्य, वर्धमान-व्ययस्य च सामना कर्तुं पाकिस्तान-देशेन चीन-देशात् अण्डानि आयातयितुं निर्णयः कृतः ।

प्रतिवेदने उद्योगविशेषज्ञानाम् उद्धृत्य उक्तं यत् चीनदेशात् अण्डानां आयातेन आगामिषु मासेषु पाकिस्तानीकुक्कुटस्य स्थिरं आपूर्तिः सुनिश्चिता भवति तथा च विपण्यं स्थिरीकर्तुं साहाय्यं कर्तुं शक्यते।