समाचारं

वित्तीयप्रबन्धनप्रेमयुक्तः यूयू फूड्स् अचारमरिचकुक्कुटपादैः दूरं गन्तुं शक्नोति?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनतमवित्तीयप्रतिवेदने ज्ञायते यत् Youyou Food Co., Ltd.("Youyou Food"), "प्रथमः कुक्कुटपखानां स्टॉकः", २०२४ तमस्य वर्षस्य प्रथमार्धे राजस्वं वर्धयिष्यति परन्तु लाभं न वर्धयिष्यति प्रक्षेपणस्य पञ्चवर्षेभ्यः अनन्तरं यूयू फूड् अद्यापि अचारमरिचकुक्कुटपादयोः दक्षिणपश्चिमविपण्ययोः च आश्रयात् मुक्तः न अभवत्, बहुधा वित्तीयपदार्थानाम् क्रयणं च करोति

वर्षाणां यावत् नूतनानां उत्पादानाम् आरम्भस्य अनन्तरं सफलता न प्राप्ता, मुख्यानां उत्पादानाम् स्थूललाभमार्जिनं न्यूनीकृतम्, विपणनपरियोजनानां निर्माणे पुनः पुनः विलम्बः जातः, Youyou Food इत्यनेन स्वस्य अचारयुक्तमरिचकुक्कुटपादैः सह कियत् दूरं गन्तुं शक्यते?

राजस्वं अचारमरिचकुक्कुटपादयोः उपरि निर्भरं भवति

२०२४ तमे वर्षे प्रथमार्धे Youyou Food इत्यस्य राजस्वं ५३० मिलियन युआन् आसीत्, यत् वर्षे वर्षे १०.२६% वृद्धिः अभवत्; ७५.६१% राजस्वं बृहत् एकोत्पादस्य अचारमरिचस्य कुक्कुटपादस्य च उपरि निर्भरं भवति, अन्ये उत्पादाः यथा शूकरचर्मस्फटिकाः, वेणुशूलः, कुक्कुटपक्षः च मध्यमरूपेण प्रदर्शनं कृतवन्तः Youyou Food इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदने स्मरणं कृतं यत् अचारयुक्तं मरिचं कुक्कुटपादं च कम्पनीयाः लाभप्रदतायां महत्त्वपूर्णः प्रभावः भवति दीर्घकालीनविकासं विचार्य एषा अपेक्षाकृतं एकलं उत्पादसंरचना कम्पनीं कतिपयेषु परिचालनजोखिमेषु उजागरयति।

२०१९ तमे वर्षे यदा प्रारम्भः अभवत् तदा एव Youyou Food इत्यस्य एकस्य उत्पादसंरचनायाः समस्यायाः विषये अवगतम् आसीत् । प्रॉस्पेक्टस् दर्शयति यत् २०१६ तः २०१८ पर्यन्तं Youyou Food इत्यस्य अचारमरिचस्य, कुक्कुटपादस्य च राजस्वं क्रमशः ७६.२७%, ७९.४५%, ८१.६३% च अभवत् अधुना पञ्चवर्षेभ्यः अनन्तरम् अपि अचारयुक्तमरिचकुक्कुटपादाः Youyou Food इत्यस्य वार्षिकराजस्वस्य ७५% अधिकं भागं धारयन्ति ।

चन्सन कैपिटलस्य निदेशकः शेन् मेङ्ग इत्यस्य मतं यत् यदि कश्चन कम्पनी एकस्मिन् उत्पादे अधिकं अवलम्बते तथा च उत्पादस्य विभेदितः लाभः क्रमेण न्यूनः भवति तर्हि तस्य कारणेन व्ययः वर्धते, उपजः च न्यूनः भविष्यति, यस्य परिणामेण अन्ततः विना राजस्वस्य वृद्धिः भविष्यति लाभं वर्धयन् ।