समाचारं

"मेघात्" चेङ्गडुनगरं पश्यन्तु, अन्तर्जालसभ्यतायाः सुस्वरं च गायन्तु

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा यदा मानवसभ्यता उड्डीयते तदा तदा कालस्य अन्तरिक्षस्य च सीमानां नूतनं लङ्घनम् एव भवति । नवीनं स्थानं आध्यात्मिकसञ्चारस्य भौतिकविनिमयस्य च विस्तारं करोति, येन अन्तरक्रियाः आदानप्रदानं च बृहत्तरं जालं निर्मातुं शक्नोति, सामाजिकोत्पादनं प्रफुल्लितं भवति, जनानां विचाराः च अधिकं गन्तुं शक्नुवन्ति

यथा, सहस्राधिकवर्षेभ्यः पूर्वं मुद्रणेन विचाराणां पक्षाः प्राप्ताः; सङ्गणकस्य आविष्कारस्य अन्तर्जालप्रौद्योगिक्याः च संयोजनेन जनाः अन्तर्जालक्रान्तिस्य नूतनतरङ्गे आगताः । सर्वं परस्परं सम्बद्धम् अस्ति तथा च सर्वेषां अन्तर्जालस्य प्रवेशः अस्ति ततः परं जगत् अफलाइन् तथा ऑनलाइन इति विभक्तम् अस्ति, वास्तविकता, मेघः च द्वौ सर्वथा भिन्नौ जीवनौ निर्मितवन्तौ

तदनुरूपं संस्कृतिसमृद्धिः, अवधारणानां नवीकरणं, उत्पादनस्य विध्वंसः, निरन्तरं निर्मिताः, सुधारिताः च नूतनाः आदेशाः, नूतनाः नियमाः च सन्ति

वार्षिकं चीन-अन्तर्जालसभ्यतासम्मेलने अन्तर्जालयुगे प्रौद्योगिक्याः विकासस्य च, व्यवस्थायाः, सभ्यतायाः च विषयेषु चर्चा भवति । अस्मिन् वर्षे .अगस्तमासस्य २८ दिनाङ्के आरभ्यमाणं चतुर्थं चीन-अन्तर्जाल-सभ्यता-सम्मेलनं प्रथमवारं मध्यपश्चिमे प्रवेशं करिष्यति, तत् चेङ्गडु-नगरे भविष्यति।

अस्मिन् वर्षे चीनदेशस्य अन्तर्राष्ट्रीय-अन्तर्जालस्य पूर्ण-विशेषता-प्रवेशस्य ३० वर्षाणि पूर्णानि सन्ति । आद्यतः चीनदेशः विश्वस्य बृहत्तमः अन्तर्जालविपण्यरूपेण विकसितः अस्ति, यत्र विश्वे सर्वाधिकं संख्यायां नेटिजनाः, मोबाईल-अन्तर्जाल-उपयोक्तारः च सन्ति चीनदेशः अन्तर्जालशक्तिः भूत्वा सूचनायुगे अग्रणीः भवितुम् महतीं प्रगतिम् अकरोत्

चेङ्गडु-नगरं नूतनयुगे मम देशस्य अन्तर्जालसभ्यतायाः निर्माणस्य उज्ज्वलं खिडकी अस्ति ।"मेघात्" चेङ्गडु-नगरं पश्यन् पुष्पाणि सहस्राणि वर्णाः प्रफुल्लितानि सन्ति, मौसमः च नूतनः अस्ति ।