समाचारं

मासे सर्वोच्चबिन्दुः २५५ आधारबिन्दुभिः न्यूनः अभवत् अगस्तमासे स्थिर आयवित्तीयप्रबन्धनस्य उपजस्य अस्थिरता तीव्रताम् अवाप्तवती ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[अस्मिन् वर्षे जूनमासस्य अन्ते यावत् बैंकधनप्रबन्धनविपण्यस्य विद्यमानपरिमाणं २८.५२ खरबयुआन् आसीत्, येन निवेशकानां कृते ३४१.३ अरबयुआन् आयः सृजति स्म ] .

"अस्य मासस्य मध्यभागे मया क्रीताः वित्तीय-उत्पादाः अधुना एव पतन्ति। अहं न जानामि यत् मम अवधिः समाप्तस्य अनन्तरं किञ्चित् मूलधनं नष्टं भविष्यति वा।" संयुक्त-शेयरबैङ्क-वित्तीय-प्रबन्धन-कम्पनीद्वारा क्रीतस्य एकमासस्य धारणा-कालस्य वित्तीय-उत्पादानाम् अन्तर्निहित-सम्पत्तयः मुख्यतया बन्धनानि सन्ति, ततः परं उपजस्य पतनं निरन्तरं भवति स्म, प्रायः प्रतिदिनं हानिः अपि अभवत्

अगस्तमासात् आरभ्य बन्धकविपण्यं समायोजितम् अस्ति, अनेके वित्तीयउत्पादाः शुद्धमूल्ये विशेषतः नियत-आय-वित्तीय-उत्पादानाम् अवनतिम् अनुभवन्ति तत्सम्बद्धं प्रारम्भिकपदे तीव्रगत्या वर्धमानस्य वित्तीयप्रबन्धनविपण्यस्य अपि किञ्चित्पर्यन्तं न्यूनता अभवत् । बाजारसंस्थानां गणनानुसारं विगतसप्ताहद्वये (अगस्तस्य १२ दिनाङ्कतः २३ अगस्तपर्यन्तं) स्थिर-आय-वित्तीय-उत्पादानाम् ७-दिवसीय-सरासरी-वार्षिक-प्रतिफल-दरे बहु उतार-चढावः अभवत्, पूर्वसप्ताहे औसतवार्षिक-रिटर्न-दरः १६९बीपी-पर्यन्तं न्यूनीभूतः to 0.66% गतसप्ताहे अन्यः पुनः उत्थानः अभवत्, यः 1.97% यावत् अभवत्, परन्तु अद्यापि मासे सर्वोच्चबिन्दुतः 255BP न्यूनः आसीत् ।

वित्तीय-उत्पादानाम् शुद्धमूल्ये उतार-चढावः अनेके निवेशकाः "शुद्धहानिविषये आतङ्किताः" अभवन् तथापि, केषाञ्चन उत्पादानाम् उपरि किञ्चित् ध्यानं दातव्यं ये उच्चप्रतिफलं प्राप्तुं उत्तोलनस्य उपयोगं कुर्वन्ति ते व्याजदरेषु परिवर्तनस्य प्रति अधिकं संवेदनशीलाः भविष्यन्ति, येन उत्पादस्य हानिः भवितुम् अर्हति तदतिरिक्तं उद्योगस्य अन्तःस्थानां मतं यत् बन्धकविपण्ये उतार-चढावस्य कारणेन वित्तीय-उत्पाद-उत्पादनस्य नकारात्मक-प्रदर्शनस्य अभावेऽपि वर्षस्य उत्तरार्धे वित्तीय-प्रबन्धन-बाजारस्य परिमाणं अद्यापि ३० खरब-युआन्-अधिकं यावत् वर्धयितुं शक्यते

अगस्तमासे वित्तीयप्रबन्धनस्य उपजः, स्केलस्य च उतार-चढावः