समाचारं

एकया महिलायाः दावानुसारं ३०,००० युआन्-रूप्यकाणि व्यवहार-नोट्-रूप्यकाणि निष्कासितानि इति ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ अगस्त दिनाङ्के शान्डोङ्ग-प्रान्तस्य जिनान्-नगरस्य झाङ्गक्यू-मण्डलस्य एकया महिलायाः वेन् वेइ (छद्मनाम) इत्यस्य विषये सूचना दत्ता यत् सा १७ दिनाङ्के स्थानीयबैङ्कात् ५०,००० युआन्-रूप्यकाणि निष्कासितवती, २५ दिनाङ्के च आविष्कृतवती यत् ३०,००० युआन् वस्तुतः प्रातःकाले एव अभ्यास-धनम् आसीत् of the 27th, reporters verified अवगम्यते यत् बैंकेन प्रदत्तं उच्चपरिभाषा-वीडियो दृष्ट्वा वेन् वेइ इत्यनेन ज्ञातं यत् अभ्यास-धनं निष्कासन-बैङ्कात् न आगतं वर्तमानकाले सा पुलिसं आहूतवती अस्ति।

२७ दिनाङ्के प्रातःकाले संवाददाता चीनस्य डाकबचतबैङ्कस्य झाङ्गकिउ शाखायां फ़ोनं कृतवान् इति कर्मचारिणः अवदन् यत् सा महिला एकस्मिन् नगरशाखे धनं निष्कासितवती, नगरस्य एजेण्टशाखाव्यापारस्य प्रबन्धनं च चीनपोस्ट् झाङ्गक्युशाखाया भवति।

विडियो स्क्रीनशॉट

चाइना पोस्टस्य झाङ्गकिउ शाखायाः कर्मचारिभिः पत्रकारैः सह पुष्टिः कृता यत् सम्बन्धितविभागप्रमुखद्वयं विडियो पश्यतः अस्ति तथा च तत्र सम्बद्धः आउटलेट् जिनाननगरस्य झाङ्गक्युमण्डले ज़ाओयुआन् शाखायाः डाकबचतबैङ्कः अस्ति।

चीनस्य डाकबचतबैङ्कस्य ज़ाओयुआन शाखायाः एकः कर्मचारी सदस्यः जिनाननगरस्य झाङ्गक्युमण्डले पत्रकारैः अवदत् यत्,२६ दिनाङ्के पुलिसैः पूर्वमेव अन्वेषणं कृतम् आसीत्, तत् च बैंकस्य समस्या नासीत् ।वेन् वेइ इत्यस्य धननिष्कासनस्य निगरानीय-वीडियो दर्शयितुं पुलिसैः कानूनप्रवर्तन-रिकार्डर-इत्यस्य उपयोगः कृतः, परन्तु भिडियो धुन्धलः इति कारणतः सा मूल-वीडियो द्रष्टुं पृष्टवती २७ दिनाङ्के प्रातःकाले वेन्वेइ इत्यस्मै उच्चपरिभाषा-वीडियो-दर्शनं बैंकेन प्रदत्तम् अस्ति ।अभ्यासधनं तेषां शाखातः बहिः न प्रवहति इति सुनिश्चितं कुर्वन्तु।

२७ दिनाङ्के प्रातः ११ वादने वेन् वेइ इत्यनेन संवाददातृभ्यः स्वीकृतं यत् सा अधुना एव उच्चपरिभाषायुक्तं भिडियो दृष्टवती, सा च निश्चिता अस्ति यत् एतत् बैंकस्य व्यवसायः नास्ति इति सा अपि इदानीं जिज्ञासुः अस्ति यत् अभ्यासे ३०,००० युआन्-रूप्यकाणां नोट्स् कुतः आगता। सा पूर्वं अवदत् यत् १७ दिनाङ्के डाकबचतबैङ्कात् ५०,००० युआन्-रूप्यकाणि निष्कास्य तत् अस्पृष्टं त्यक्तवती यदा सा केवलं २५ दिनाङ्के सायं श्रमिकाणां वेतनार्थं धनं बहिः निष्कासितवती तदा एव अभ्यास-नोट्-पत्राणि आविष्कृतवती

न्यायक्षेत्रे ज़ाओयुआन्-पुलिस-स्थानकस्य कर्मचारिणः अवदन् यत् वेन्वेइ-इत्यनेन २६ दिनाङ्के पुलिस-सञ्चारमाध्यमेन सूचना दत्ता, ततः प्रकरणस्य निवारणाय पुलिस-अधिकारिणः प्रेषिताःयदि वेन्वेइ इत्यस्य ३०,००० युआन्-रूप्यकाणां हानिः अभवत् इति सिद्धयितुं निश्चितानि प्रमाणानि सन्ति तर्हि अन्वेषणं निरन्तरं भविष्यति ।

साभारः जिमु न्यूज

सम्पादन:तहार丨समीक्षा: १.हु यानि丨निर्गत: .अन हुइ