समाचारं

यूनाइटेड् किङ्ग्डम्-देशस्य राजा चार्ल्स तृतीयः स्वस्य अन्त्येष्टेः सज्जतायां स्वयमेव भागं गृहीतवान्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश-"गार्जियन"-रिपोर्ट्-अनुसारं कर्करोगस्य चिकित्साप्रक्रियायाः कालखण्डे यूनाइटेड् किङ्ग्डम्-देशस्य राजा चार्ल्स-तृतीयस्य स्वास्थ्य-स्थित्या तस्य परितः जनाः चिन्तिताः अभवन् बकिङ्घम्-महलेन राज्ञः स्वास्थ्यस्य गम्भीर-क्षयस्य कारणेन अन्त्येष्टि-योजनानां समीक्षा आरब्धा अस्ति । स्वस्य अन्त्येष्टेः सज्जतायां राजा चार्ल्सः स्वयमेव सम्मिलितः इति कथ्यते ।

सूत्राणि वदन्ति यत् बकिङ्घम्-महलः जानी-बुझकर चार्ल्सस्य स्वास्थ्यं सुधरति इति भ्रमस्य निर्माणं कर्तुं प्रयतते, अतः अधिकारिणः राज्ञः स्थितिविषये वक्तुं परिहरन्ति।

"यद्यपि अप्रियं दृश्यते तथापि अन्त्येष्टेः सज्जता आरब्धा... सः अद्यापि सार्वजनिकरूपेण उपस्थितः भवति, परन्तु अल्पकालं यावत्। सः प्रायः हेलिकॉप्टरेण आगच्छति ततः गच्छति, तदनन्तरं बहु विश्रामस्य आवश्यकता भवति" इति एकः अन्तःस्थः प्रकाशितवान्।

अस्मिन् वर्षे फेब्रुवरीमासे आरम्भे बकिङ्घम्-महलेन घोषितं यत् यूनाइटेड् किङ्ग्डम्-देशस्य राजा चार्ल्स-तृतीयः प्रोस्टेट्-सम्बद्धपरीक्षायाः समये कर्करोगेण पीडितः इति इन् टच् इति पत्रिकायाः ​​अनुसारं चार्ल्सः अग्नाशयस्य कर्करोगेण सह युद्धं कुर्वन् अस्ति इति विश्वासः अस्ति ।

मार्चमासे इन् टच्-पत्रिकायाः ​​समाचारः आसीत् यत् "कर्क्कटरोगः तस्य शरीरं क्षीणं करोति। सः अधुना अतीव दुर्बलः, गम्भीरस्थितौ च अस्ति। राजा इदानीं स्वस्य पथभ्रष्टपरिवारस्य, राजहितस्य, सार्वजनिककर्तव्यस्य च प्रबन्धनं कर्तुं असमर्थः अस्ति।

समाचारानुसारं चार्ल्सः कर्करोगचिकित्सां कुर्वन् स्वस्य राजकर्तव्यं निरन्तरं कुर्वन् अस्ति, २०२४ तमस्य वर्षस्य अक्टोबर्-मासे आस्ट्रेलिया-देशं गन्तुं योजनां च करोति । तस्य पत्नी राज्ञी कैमिला सहितं राजपरिवारस्य सदस्याः चिन्तिताः सन्ति यत् सः भ्रमणस्य तनावं सम्भालितुं न शक्नोति इति।

एकः स्रोतः अवदत् यत् - "बकिङ्घम्-महलस्य केचन कर्मचारीः, तथैव कैमिला च, चार्ल्सस्य व्यस्तकार्यक्रमस्य विषये चिन्तिताः सन्ति, तस्य आग्रहः च यत् सः एकस्याः कार्यक्रमस्य श्रृङ्खलायां भागं ग्रहीतुं - अक्टोबर्-मासे आस्ट्रेलिया-देशस्य भ्रमणं च - तस्य स्वास्थ्यस्य गम्भीरं क्षतिं कर्तुं शक्नोति। स्वस्थः भवेत्।