समाचारं

श्कोल्ज् आक्रमणस्य पीडितानां शोकं कर्तुं सोलिन्गेन्-नगरं गतः : अवैध-प्रवासिनः निर्वासयितुं प्रयत्नाः वर्धिताः भविष्यन्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् लाइ जियाकी] अगस्तमासस्य २६ दिनाङ्के स्थानीयसमये जर्मनीदेशस्य कुलपतिः श्कोल्ज् इत्यनेन अवैधप्रवासिनः निर्वासयितुं प्रयत्नाः वर्धयितुं प्रतिज्ञा कृता यदा सः पश्चिमे सोलिन्गेन्-नगरं गतः यत्र छूरेण आक्रमणं जातम्। गतसप्ताहे अवैधसीरियाप्रवासीनां छूराप्रहारस्य घटनायाः कारणात् जर्मनीसर्वकारेण जनसन्तुष्टिः उत्पन्ना, सुदूरदक्षिणपक्षेभ्यः च प्रमुखराज्यनिर्वाचनात् पूर्वं सत्ताधारीगठबन्धनस्य उपरि आक्रमणं कर्तुं आप्रवासनविषयाणां उपयोगं कर्तुं अवसरः प्राप्तः।

"एतत् आतङ्कवादः, अस्माकं सर्वेषां विरुद्धं आतङ्कवादः, तस्मिन् दिने अपराधस्थले पुष्पाणि स्थापयित्वा वयं सर्वप्रयत्नाः करिष्यामः यत् येषां जर्मनीदेशे स्थातुं अनुमतिः नास्ति तेषां प्रत्यागमनं निर्वासनं च करणीयम्" इति। अवैधप्रवासीनां अपराधिनां च निर्वासने कानूनीव्यावहारिककठिनताः सन्ति, परन्तु तस्य सर्वकारः समस्यायाः समाधानार्थं दृढतराणि उपायानि करिष्यति इति सः प्रतिज्ञातवान्।

सोलिन्गेन्-नगरस्य स्थापनायाः ६५० वर्षाणि पूर्णानि इति उत्सवे अगस्तमासस्य २३ दिनाङ्के स्थानीयसमये २६ वर्षीयः सीरियादेशीयः पुरुषः अन्येषां उपरि छूरेण आक्रमणं कृत्वा त्रयः जनाः मृताः, अन्ये बहवः घातिताः च अभवन् अगस्तमासस्य २४ दिनाङ्के सायंकाले सः पुरुषः पुलिसाय आत्मसमर्पणं कृतवान् ।

जर्मन-सङ्घीय-अभियोजककार्यालयेन उक्तं यत् तेषां मतं यत् संदिग्धः अतिवादी-सङ्गठने "इस्लामिक-राज्यम्" सम्मिलितः अस्ति । संस्थायाः सोलिङ्गेन्-नगरे छूरेण आक्रमणस्य "दावान्" कृत्वा अगस्तमासस्य २४ दिनाङ्के सामाजिकमाध्यमेषु "टेलिग्राम" इत्यत्र सन्देशः प्रकाशितः ।

जर्मन-देशस्य "बिल्ड्", "पोलिटिशियन न्यूज नेटवर्क्" यूरोपस्य अन्येषां च मीडिया-रिपोर्ट्-पत्राणां आधारेण सः संदिग्धः २०२२ तमे वर्षे जर्मनी-देशम् आगतः, गतवर्षे यदा सः शरणार्थम् आवेदनं कृतवान् तदा सः अङ्गीकृतः सः बुल्गारियादेशं निर्वासितः भवितुम् अर्हति स्म, परन्तु जर्मन-अधिकारिणः यदा कार्यवाहीम् अकरोत् तदा सः पुरुषः तस्य शरणार्थी-निवासस्थाने नासीत् ।

आक्रमणानन्तरं सुदूरदक्षिणपक्षीयः जर्मनीदेशस्य विकल्पः (AfD) इति दलेन शीघ्रमेव उक्तं यत् "जर्मनीदेशेन तत्क्षणमेव स्वस्य आप्रवासनसुरक्षानीतिषु परिवर्तनं कर्तव्यम्" इति ज्ञातव्यं यत् ब्रिटिश "गार्जियन" इत्यनेन उक्तं यत् यदा वैकल्पिकपक्षेण एतत् आह्वानं जारीकृतम् तदा शङ्कितः अद्यापि पुलिसाय आत्मसमर्पणं न कृतवान् इति।

जर्मनीदेशस्य केन्द्रदक्षिणपक्षीयस्य क्रिश्चियन डेमोक्रेटिक यूनियनस्य (CDU) दलस्य नेता फ्रेडरिक मेर्जः, यः अपि आप्रवासस्य विषये अधिकाधिकं कट्टरः जातः, सः श्कोल्ज् इत्यस्मै पत्रं लिखितवान् यत् सीरिया-अफगानिस्तान-देशयोः शरणार्थीनां देशे प्रवेशस्य अनुमतिः समाप्तः भवतु, तथा च सीरिया-अफगानिस्तान-देशयोः शरणार्थीनां संख्या, ये अवैध-प्रवासिनः शरणार्थम् आवेदनं न कृतवन्तः, तेषां सशक्ततया निर्वासनं कुर्वन्ति ।

आक्रमणेन श्कोल्ज् इत्यस्य उपरि राजनैतिकदबावः उत्पन्नः । पोलिटिको न्यूज नेटवर्कस्य यूरोपीयसंस्करणेन अगस्तमासस्य २६ दिनाङ्के उक्तं यत् पूर्वजर्मनीदेशस्य थुरिन्जिया-सैक्सोनी-राज्ययोः १ सितम्बर्-दिनाङ्के निर्वाचनं भविष्यति ।सोशल-डेमोक्रेटिक-पार्टी, फ्री-डेमोक्रेटिक-पार्टी (फ्री-डेमोक्रेटिक-पार्टी), ग्रीन-पार्टी आफ् श्कोल्ज्-इत्यस्य सत्ताधारी-गठबन्धनस्य च सर्वेषां निर्वाचनं भविष्यति elections on September 1. राज्यसदनं प्रविष्टुं आवश्यकं 5% सीमां प्राप्तुं पर्याप्तं मतं प्राप्तुं प्रयत्नतः।

प्रतिवेदने मतं यत् श्कोल्ज् इत्यस्य प्रतिज्ञा आप्रवासविषये उग्रस्वरं शान्तं कर्तुं असम्भाव्यम् । पूर्वीयराज्यत्रयं ये निर्वाचनं कर्तुं प्रवृत्ताः सन्ति, ते सत्ताधारीगठबन्धनस्य अन्यदलानां च युद्धे सर्वदा प्रमुखाः राज्याः आसन्, आप्रवासस्य विषयाः च निर्वाचनस्य केन्द्रबिन्दुः सन्ति अस्मिन् वर्षे एतेषु स्थानेषु दक्षिणपक्षीयशक्तयः वर्धमानाः सन्ति, आप्रवासविरोधिदर्शनेन सह AfD एतेषु त्रयेषु राज्येषु स्थानीयनिर्वाचनेषु अग्रणीः अस्ति वा अग्रणीः भवितुं समीपे वा अस्ति।

ब्रिटिश-रायटर्-पत्रिकायाः ​​२६ अगस्त-दिनाङ्के उक्तं यत्, जापान-देशस्य विकल्पः निर्वाचन-अभियानस्य समये अस्य आक्रमणस्य अवसरं गृहीत्वा स्वस्य आप्रवास-विरोधी-नीतयः मतदाताभ्यः विक्रीतवान् श्कोल्ज् इत्यस्य सोशल डेमोक्रेटिक पार्टी इत्यस्य आघातः भवितुम् अर्हति, क्रिश्चियन डेमोक्रेटिक् पक्षस्य आक्रमणस्य लाभः अपि भवितुम् अर्हति ।

सुदूरदक्षिणपक्षीयः सीडीयू-राजनेता, थुरिन्जिया-राज्यस्य निर्वाचने दलस्य मुख्यः उम्मीदवारः च ब्योर्न् होएक् "अप्रत्याशितम् आश्चर्यजनकं च" इति विषये लिखितवान्, "यदा उत्तरदायीजनाः मतदानेन बहिः भवन्ति तदा एव विषयाः परिवर्तन्ते" इति क्रिश्चियन डेमोक्रेटिक यूनियनस्य नेता मेर्ज् अपि श्कोल्ज् इत्यस्मै उद्घोषितवान् यत्, "आशासे यत् भवान् स्वस्य शपथं पूर्णं करिष्यति, जर्मन-जनानाम् हानिम् अपि न करिष्यति" इति ।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासे श्कोल्ज् इत्यनेन अवैधप्रवासिनः निर्वासनार्थं प्रयत्नाः वर्धयिष्यन्ते इति प्रतिज्ञा कृता । अस्मिन् वर्षे जूनमासस्य आरम्भे जर्मनीदेशस्य मान्हेम्-नगरे आप्रवासनविरोधि-सभायां अफगानिस्तान-देशस्य शरणार्थी एकस्य पुलिस-अधिकारिणः छूरेण मारितवान् । तस्मिन् समये श्कोल्ज् इत्यनेन एतां प्रतिबद्धतां पुनः उक्तवती, परन्तु कतिपयेभ्यः दिनेभ्यः अनन्तरं निर्वाचने सत्ताधारीसङ्घस्य ऐतिहासिकः पराजयः अभवत् ।

सिङ्गापुरस्य आङ्ग्लभाषायाः पत्रिकायाः ​​"थिङ्किङ्ग् चाइना" इत्यनेन अस्मिन् वर्षे फरवरीमासे एकः लेखः प्रकाशितः यत् जर्मनीदेशस्य आप्रवासविरोधी विकल्पः विगतदशके तीव्रगत्या वर्धितः अस्ति तथा च एकदा देशस्य बृहत्तमः विपक्षदलः अभवत्। आप्रवासनविषयान् सहितं आन्तरिककार्याणां निबन्धनेन श्कोल्ज्-सर्वकारेण असन्तुष्टिः उत्पन्ना अस्ति तथा च तस्य समर्थन-दरः न्यून-बिन्दुपर्यन्तं पतितः, येन अस्मिन् वर्षे श्कोल्ज्-महोदयस्य प्रधानमन्त्रिपदं नष्टं भवितुम् अर्हति

लेखः अग्रे विश्लेषयति यत् यूरोपे आप्रवासनसमस्या पूर्वमेव गभीरमूलाधारा अस्ति, अन्तिमेषु वर्षेषु आर्थिकसंकटेन सा अधिकं व्यापकतां प्राप्तवती अस्ति। महामारी वैश्विक अर्थव्यवस्थायां महतीं आघातं कृतवती, रूस-युक्रेन-देशयोः द्वन्द्वेन ऊर्जायाः मूल्यं वर्धितम् । आर्थिककठिनतायाः कारणात् बहवः यूरोपीयसर्वकाराः महङ्गानि नियन्त्रयितुं असमर्थाः सन्ति, जनसन्तुष्टिः च तीव्रा अभवत् । "यूरोपीयजनाः बलिबकान् अन्विषन्ति, प्रवासिनः आक्रमणकारिणः इति दृश्यन्ते।" तदतिरिक्तं आप्रवासिनः कल्याणं व्यवहारं च सम्बद्धाः विषयाः यूरोपे आप्रवासविरोधी प्रबलतरङ्गं उत्प्रेरकं कृतवन्तः, येन सामाजिकविरोधः, जातीयसङ्घर्षाः, राजनैतिक-उग्रवादः च अधिकः अभवत्

किङ्ग्स् कॉलेज् लण्डन् इत्यस्य प्राध्यापकः ब्रिटिश-आतङ्कवाद-विरोधी विशेषज्ञः च अगस्त-मासस्य २५ दिनाङ्के लिखितवान् यत् जर्मनीदेशः केवलं त्रयाणां राज्यानां निर्वाचनात् अधिकं भवति कार्यं कर्तुं क्षमता, लोकतन्त्रस्य विरोधिनः विजयं प्राप्नुवन्ति” इति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।