समाचारं

अमेरिकी-अधिकारिणः वदन्ति यत् गाजा-युद्धविराम-वार्ता प्रचलति, परन्तु हमास-सङ्घस्य वरिष्ठः अधिकारी अमेरिकी- "भ्रम-विक्रयणस्य" खण्डनं करोति ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट] अमेरिकी "न्यूजवीक" प्रतिवेदनानुसारं इजरायलस्य प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) च द्वन्द्वस्य विषये व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता जॉन् किर्बी इत्यनेन २६ तमे स्थानीयसमये उक्तं यत् कैरोनगरे एकः सभा प्रतिक्रियारूपेण युद्धविरामवार्तालापेषु प्रगतिम् कर्तुं हमासस्य वरिष्ठाधिकारिणः अमेरिकीसर्वकारे "भ्रमस्य व्यापारं" इति आरोपं कृतवन्तः ।

व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता जॉन् किर्बी इत्यस्य सञ्चिकाचित्रम्

किर्बी सोमवासरे पत्रकारैः सह उक्तवान् यत् मिस्रस्य राजधानी कैरोनगरे वार्ता “न भग्नाः” इति, सर्वेषां पक्षेषु “पर्याप्तप्रगतिः” इति। "वार्तालापाः वस्तुतः एतावत्पर्यन्तं प्रगताः यत् ते (पक्षाः) मन्यन्ते यत् अग्रिमः तार्किकः सोपानः निम्नस्तरीयसमूहानां कृते उपविश्य एतेषां सूक्ष्मतरविवरणानां चर्चां कर्तुं भवति।

प्रतिवेदनानुसारं हमास-सङ्घः हाले-वार्ता-चक्रेषु प्रत्यक्षतया भागं न गृहीतवान्, परन्तु मिस्र-कतार-देशयोः मध्यस्थतादलैः प्रतिनिधित्वं कृतवान्, तथा च सभायाः अनन्तरं हमास-सङ्घस्य कृते प्रासंगिकसामग्री प्रसारिता किर्बी इत्यनेन पत्रकारैः उक्तं यत्, अधुना अपि च आगामिदिनेषु कार्यसमूहस्य सभासु हमास-सङ्घस्य प्रतिनिधित्वं निरन्तरं भविष्यति ।

"न्यूजवीक्" इत्यनेन उक्तं यत् अमेरिकीवक्तव्यस्य प्रतिक्रियारूपेण हमास-पोलिट्ब्यूरो-सदस्यः बासेम नैमः अवदत् यत् हमासः "कैरोनगरे आयोजितेषु कस्यापि वार्तायां भागं न गृहीतवान्" तथा च "किर्बी-महोदयस्य टिप्पणीः कब्जायाः अपराधान् आच्छादयितुं भ्रमविक्रयणस्य प्रयासः अस्ति ” इति । नैमः न्यूजवीक् इत्यस्मै अवदत् यत्, वाशिङ्गटन-नगरं प्रतिरोधस्य विरुद्धं मीडिया-दबाव-अभियानं चालयति ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वप्रतिवेदनानुसारं मिस्रदेशस्य द्वौ स्रोतौ प्रकाशितवन्तौ यत् मिस्रस्य राजधानी कैरोनगरे गाजापट्टिकायां युद्धविरामवार्तालापः अद्यापि अगस्तमासस्य २५ दिनाङ्के सम्झौतां न प्राप्नोत्।इजरायल-हमास-देशयोः परस्परं हारं कर्तुं न अस्वीकृतवन्तौ मुख्यभेदाः। एकः अमेरिकी अधिकारी अवदत् यत् मध्यस्थेन सह वार्तालापं निरन्तरं कर्तुं उभयपक्षेभ्यः निम्नस्तरीयाः "कार्यसमूहाः" कैरोनगरे एव तिष्ठन्ति। हमास-पोलिट्ब्यूरो-सदस्यः इज्जत-रिश्क्-इत्यनेन २५ दिनाङ्के सायं मध्यस्थैः सह मिलित्वा वार्ता-परिणामान् श्रुत्वा काहिरा-नगरात् प्रस्थितवान् ।