समाचारं

चीनसर्वकारस्य यूरेशियनकार्याणां विशेषप्रतिनिधिः ली हुई इत्यनेन युक्रेनसंकटविषये शटलकूटनीतिस्य चतुर्थपरिक्रमस्य विषये एकं वृत्तान्तं कृतम्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशमन्त्रालयस्य जालपुटस्य अनुसारं २०२४ तमस्य वर्षस्य अगस्तमासस्य २७ दिनाङ्के चीनसर्वकारस्य यूरेशियनकार्याणां विशेषप्रतिनिधिः ली हुई इत्यनेन चीनदेशे स्थितानां दूतानां परिचयार्थं, चीनीयविदेशीयमाध्यमानां च हाले सम्बद्धानां प्रतिनिधिनां परिचयार्थं ब्रिफिंगं कृतम् युक्रेनसंकटस्य विषये शटलकूटनीतिस्य चतुर्थः दौरः।

ली हुई ब्राजील्, दक्षिण आफ्रिका, इन्डोनेशियादेशेषु भ्रमणकाले सर्वैः पक्षैः सह यूक्रेन-संकटस्य वर्तमानस्थितेः विषये, स्थितिः न्यूनीकर्तुं, शान्तिवार्तायाः अग्रिमपदस्य विषये च गहन-आदान-प्रदानस्य विषये निवेदितवान् ली हुई इत्यनेन उक्तं यत् सर्वे पक्षाः सामान्यतया द्वन्द्ववृद्धेः प्रसारजोखिमानां विषये चिन्तिताः सन्ति तथा च संकटस्य विलम्बस्य अन्तर्निहितकारणानां विषये ध्यानं ददति यत् ते चीन-पाकिस्तानयोः मध्ये बहुमूल्यं मार्गं प्रदातुं "षड्बिन्दुसहमतिम्" अत्यन्तं प्रशंसन्ति संकटस्य समाधानं प्रवर्धयन्ति। सर्वे पक्षाः शान्तिप्रक्रियायाः विषये स्वकीयान् विचारान् प्रस्तौति, संकटस्य न्यायपूर्णं न्याय्यं च समाधानं प्रवर्धयितुं चीनदेशेन सह आदानप्रदानं सुदृढं कर्तुं च प्रतीक्षन्ते।

ली हुई इत्यनेन बोधितं यत् अद्यतनकाले स्थितिः अधिका जटिला अभवत्, परन्तु यथा यथा कठिना स्थितिः भवति तथा तथा शान्तिस्य आशां त्यक्तुं न शक्नुमः। चीनदेशः स्वकीयेन प्रकारेण शान्तिं वार्तायां च प्रवर्तयिष्यति, संकटस्य राजनैतिकनिराकरणाय च चीनीयबुद्धिं समाधानं च योगदानं करिष्यति।