समाचारं

अध्यक्षः माओ चेन् शिजुः जनरल् स्टाफ् इति पदं प्रति पदोन्नतिं कर्तुं योजनां करोति चेन् : अहं प्रतिदिनं प्रार्थयामि यत् सः चयनितः न भवेत्।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९६५ तमे वर्षे डिसेम्बरमासे एकस्मिन् दिने जनमुक्तिसेनायाः अभियांत्रिकीदलस्य तत्कालीनराजनैतिकआयुक्तः लेफ्टिनेंट जनरल् तान रेन्फू अभियांत्रिकीदलस्य सेनापतिस्य चेन् शिजु इत्यस्य कार्यालये त्वरितरूपेण प्रविष्टवान्

तान रेन्फू रहस्यपूर्णमुखेन पृष्टवान् - "वृद्धः चेन्, किं भवन्तः अधुना एव एकस्य महतः आयोजनस्य विषये जानन्ति?"

"किं महत् कार्यं, अहं न जानामि।"

"यतो हि भवन्तः न जानन्ति, तत् विस्मरन्तु।"

चेन् शिजुः तं निवार्य अवदत्, "यतो हि अहं न जानामि, तस्मात् त्वं किमर्थं न कथयसि?"

ततः तान रेन्फुः पश्चात् गत्वा सोफे उपविष्टवान्। सः किञ्चित्कालं यावत् चेन् शिजुं प्रेक्षमाणः ततः अवदत् यत् - "अधुना बीजिंगनगरे प्रसृतं यत् भवान् मुख्यकार्यकारी भविष्यति" इति ।

एतत् श्रुत्वा चेन् शिजुः मुखं भ्रान्तं दृष्टिपातं कृत्वा पृष्टवान् यत् - "भवता एतत् कुत्र श्रुतम्? कथं अहं एतस्य विषये किमपि न जानामि?"

तान रेन्फुः व्याख्यातवान् यत् "अहं भवतः मजाकं न करोमि। एतत् वीथिकायां गपशपं नास्ति। एतत् सामान्यराजनैतिकविभागस्य उपनिदेशकेन लियू (लेफ्टिनेंट जनरल् लियू ज़िजियान्) इत्यनेन मम कृते प्रसारितम्।

तान रेन्फू इत्यनेन स्थितिः विस्तरेण व्याख्यातः यत् एषा सभा "सान्जुओमेन्" (गतशताब्द्यां केन्द्रीयसैन्यआयोगस्य निवासस्थानम्) इत्यस्य द्वितीयसम्मेलनकक्षे अभवत्...

तान रेन्फुः नासिकानेत्रयोः उक्तवान्, चेन् शिजुः तत् श्रुत्वा घबराहटः अभवत् । पूर्वस्मिन् सत्रे यदा सः लियू झिजियान् केन्द्रीयसमितेः राजनैतिकब्यूरो-समागमस्य भावनां प्रसारयन्तं श्रुतवान् तदा लियू झिजियान् नूतनमहासचिवस्य चयनस्य विषयस्य उल्लेखं कृतवान् परन्तु तस्मिन् समये विशेषतया कस्य चयनं कर्तव्यमिति न अवदत् time. (तदा जनरल् लियू यालोउ पूर्वमेव गम्भीररूपेण रोगी आसीत् ।)

चेन् शिजुः तस्मिन् समये कदापि न चिन्तितवान् यत् "अन्यः व्यक्तिः" लियू ज़िजियान् इत्यनेन उक्तः सः एव अस्ति ।

एतत् श्रुत्वा चेन् शिजुः स्तब्धः अभवत्, अयं विषयः तुच्छः नास्ति इति च अनुभवति स्म सः तत्क्षणमेव ३०१ अस्पतालस्य भवनं ९ यावत् धावित्वा तत्र चिकित्सालये स्थितं लियू ज़िजियान् इत्येतम् अवाप्तवान् । लियू ज़िजियान् इत्यनेन चेन् शिजु इत्यस्मै व्यक्तिगतरूपेण पुष्टिः कृता यत् एषः तथाकथितः "अन्यः व्यक्तिः" चेन् शिजु इति ।

एतत् श्रुत्वा चेन् शिजुः तस्मै आक्रोशितवान् यत् "भवता सभायां किमर्थं स्पष्टतया न व्याख्यातम्?"

लियू ज़िजियान् अवदत् यत् - "भवन्तः तस्मिन् समये सभायां आसन्, अहं कथं प्रत्यक्षतया व्याख्यातुं शक्नोमि? तदतिरिक्तं एषः एव अभ्यर्थी, अन्तिमरूपेण च न निर्धारितः।"

चेन् शिजुः अवदत्- "उपनिदेशकः लियू, भवान् एतावत् मनोहरः यत् भवता बीजिंगनगरे तूफानः कृतः। यतः एतत् अन्तिमरूपेण न निर्धारितम्, मम मनोवृत्तिः अस्ति यत्: मुख्यस्य उत्तरदायित्वं अतीव भारी अस्ति, एषः तुच्छः विषयः नास्ति, तथा च अहं तत् कर्तुं योग्यः नास्मि अभियंता कोर् मम कृते सेनापतिपदं पर्याप्तम् अस्ति अहं कदापि सैन्यआयोगाय अध्यक्षाय च स्वमतं प्रदातुं साहसं न करिष्यामि माओ।"

पश्चात् जनरल् चेन् शिजुः स्मरणं कृतवान् यत् लियू ज़िजियान् त्यक्त्वा "अहं प्रायः प्रतिदिनं प्रार्थनां कुर्वन् एकः भक्तः धार्मिकः आस्तिकः आसम्: कदापि चयनं न भवतु!

अस्मिन् दीर्घप्रतीक्षे दिने दिने समयः व्यतीतः, नियुक्तेः वार्ता कदापि न प्रकाशिता, चेन् शिजु इत्यस्य महाप्रबन्धकत्वेन नियुक्तेः विषये अफवाः दिने दिने न्यूनाः भवन्ति स्म

१९६५ तमे वर्षे डिसेम्बरमासे केन्द्रसर्वकारस्य आदेशः आधिकारिकतया घोषितः, यः पूर्वं जनरल् स्टाफस्य प्रथमः उपप्रमुखः आसीत्, सः जनरल् लुओ रुइकिंग् इत्यस्य उत्तराधिकारी भूत्वा नूतनः "कार्यवाहकः प्रमुखः" अभवत् । चेन् शिजुः एतां वार्ताम् श्रुत्वा अवदत् यत् - "मम लम्बमानं हृदयं अन्ततः निश्चिन्तं जातम्" यथा केन्द्रसर्वकारेण तस्मात् उम्मीदवारः याङ्ग चेङ्गवु इति परिवर्तनं किमर्थं कृतम्, चेन् शिजु इत्यस्य विषये चिन्तयितुं समयः नासीत् तथापि तस्य स्थाने आगतः।" .

१९७१ तमे वर्षे कालः उड्डीयते, अस्मिन् समये १९६५ तमे वर्षस्य स्थितिः अपेक्षया बहु भिन्ना अस्ति । अस्मिन् वर्षे अक्टोबर्-मासस्य आरम्भे मूलकेन्द्रीयसैन्यआयोगस्य कार्यसमूहस्य समाप्तिः अभवत्, केन्द्रसर्वकारेण केन्द्रीयसैन्यआयोगस्य कार्यालयसभायाः पुनर्गठनं कृतम्, यस्य नेतृत्वं मार्शल ये जियानिङ्गः कृतवान् यत् सः सम्पूर्णसेनायाः दैनन्दिनकार्यस्य अध्यक्षतां कृतवान् चेन् शिजुः अस्मिन् समये सैन्यआयोगस्य कार्यालयसभायाः सदस्यः अपि आसीत् ।

परदिने मार्शल ये जियानिङ्ग् चेन् शिजु इत्यस्मै वार्तालापं कर्तुं आहूय तस्य कार्यविषयेषु चर्चां कृतवान् । ये जियानिङ्गः चेन् शिजु इत्यस्मै अवदत् यत् - "अध्यक्षः माओ भवतः कार्यं समायोजयितुं विचारयति" इति of National Defense.

सामान्यकर्मचारिणां प्रमुखः कार्यस्य सर्वेषु पक्षेषु प्रभारी भवति, रक्षाउपमन्त्री तु कार्यस्य एकस्य पक्षस्य एव प्रभारी भवति, अतः कार्यं निःसंदेहं बहु सुकरं भवति परन्तु चेन् शिजुः सैन्यसेनापतित्वं तस्य कृते सर्वाधिकं उपयुक्तम् इति मन्यते स्म, तदतिरिक्तं सः पूर्वमेव सैन्यआयोगस्य कार्यालयसभायाः सदस्यः आसीत्

अतः सः ये जियानिङ्गं प्रति अवदत् - "अहम् अस्य लघु-एककस्य सेनापतिः एव भवेयम्! मम क्षमता सीमितम् अस्ति, एतत् पदं च मम कृते उपयुक्तम् अस्ति। तदतिरिक्तं अहं कदापि बहु लोकप्रियः न अभवम्। उच्चपदेन सह तथा च spotlight, आंशिकं भवितुं श्रेयस्करम्।”

वार्तालापस्य अनन्तरं मार्शल ये जियानिङ्गः अध्यक्षस्य माओ चेन् शिजुस्य विचारान् अवदत्, अध्यक्षः माओ चेन् शिजु इत्यस्य स्थानान्तरणं न कृतवान् चेन् शिजुः सेवानिवृत्तिपर्यन्तं अभियांत्रिकीदलस्य सेनापतिपदे एव अभवत्

परवर्तीषु वर्षेषु चेन् शिजुः स्वस्य कार्यस्थापनद्वयं स्मरणं कृत्वा स्वस्य विकल्पः समीचीनः इति अनुभूतवान् सः अवदत् यत् अस्मिन् विषये अहं स्वयमेव अवगतः अस्मि ।

परन्तु चेन् शिजुः किं आश्चर्यचकितं कृतवान् यत् यतः एतौ व्यवस्थाद्वयं अध्यक्षमाओ इत्यस्य विचारः आसीत्, तथा च एतावता महत्त्वपूर्णानि पदस्थानानि आसन्, अतः अध्यक्षः पूर्वं पश्चात् च तस्य सह किमर्थं न सम्भाषितवान्, नमस्कारं वा न कृतवान्?

चिरकालं चिन्तयित्वा चेन् शिजुः केवलं अस्पष्टम् उत्तरं एव आगन्तुं शक्नोति स्म - अध्यक्षः माओ एकदा तस्मै अवदत् यत् यदा पर्वतस्य विषयः आगच्छति तदा भवतः अहं च द्वौ अपि एकस्यैव पर्वतस्य जिंगगङ्गशान्-नगरस्य स्मः। अध्यक्षः माओ अवदत् यत् पर्वतच्छेदनस्य उद्देश्यं "देशस्य सर्वेषां कोणानां" निर्माणम् अस्ति । अध्यक्षः माओ इत्यनेन औपचारिकरूपेण नियुक्तिः न कृता इति कारणं "देशस्य सर्वेषु कोणेषु" अपि सम्बद्धम् इति सः मन्यते स्म ।

अथवा कदाचित् अध्यक्षः माओः तस्मिन् समये स्वस्य मनः न कृतवान् आसीत्, एतौ वार्ताखण्डौ केवलं तस्य मुक्तौ "गुब्बारे" एव अस्माभिः चेन् शिजु इत्यस्य मनोवृत्तिः अवलोकितव्या आसीत्, परन्तु चेन् इति निष्पन्नम् शिजुः तादृशः अभिप्रायः नासीत् ।

घटनायाः अनन्तरं चेन् शिजुः कदापि अध्यक्षं माओ इत्यस्मै विषयं पृच्छन् न लिखितवान्, अन्येषां जनानां माध्यमेन कारणस्य विषये पृच्छति इति किमपि न।

चेन् शिजु इत्यस्य अध्यक्षमाओ इत्यस्य विषये अतीव गभीराः भावनाः आसन् । तस्मिन् वर्षे शरद-फसल-विद्रोहस्य महती हानिः अभवत्, सर्वे च विषादिताः, नेतारः च आसन् । तस्मिन् दिने मध्याह्ने चेन् शिजुः वेन्जिया-नगरस्य ग्रामे रक्षकरूपेण स्थितः आसीत् सः ग्रामस्य बहिः गच्छन्तं दीर्घकेशं नीलवस्त्रधारिणं च दृष्टवान् .

चेन् शिजु-अध्यक्षमाओ-योः मध्ये एषा प्रथमा समागमः आसीत् । चेन् शिजुः अवदत्, एषः मम जीवनस्य सर्वाधिकं स्मरणीयः क्षणः अस्ति तथा च एषः एव पवित्रतमः क्षणः यः दशकैः मम हृदये विलम्बितः अस्ति। अध्यक्षः माओ अन्तरिक्षात् आगन्तुकः इव आसीत्, पृथिव्यां अवतरन् देवः आसीत् ।

सानवाननगरे सेनायाः पुनर्गठनस्य शीघ्रमेव अनन्तरं अध्यक्षमाओ इत्यस्य अध्यक्षतायां साक्षे च चेन् शिजुः दलं सम्मिलितुं मेरुदण्डस्य श्रमिककृषकाणां प्रथमे समूहे समाविष्टः

अग्रिमेषु कतिपयेषु दशकेषु मृत्युसमीपस्य अनुभवस्य अनन्तरं चेन् शिजुः लघुसैनिकात् चीनगणराज्यस्य संस्थापकसेनापतिः अभवत्, जनमुक्तिसेनायाः अभियांत्रिकीदलस्य प्रथमः सेनापतिः च अभवत्

स्वजीवनं पश्चाद् पश्यन् चेन् शिजुः कोऽपि पश्चातापं न करोति । चेन् शिजुः पुत्रस्य स्मरणानुसारं यदा चेन् शिजुः म्रियते स्म तदा तस्य परवर्ती पत्नी तम् अपृच्छत् यत् "भवतः जीवने कः व्यक्तिः अधिकतया प्रियः अस्ति?" "त्वम्‌"। चेन् शिजुः दुर्बलस्वरः अवदत् - "माओत्सेतुङ्गः" इति ।

यदा सः म्रियमाणः आसीत् तदा चेन् शिजुः अद्यापि अनुभूतवान् यत् सः अध्यक्षं माओ इत्यस्य अन्वेषणार्थं अन्यं जगत् गच्छति तथा च गुरिल्लाभिः सह युद्धं कर्तुं जिंगगङ्गशान् गच्छति सः आदर्शैः राहतैः च एतत् जगत् त्यक्तवान् ।