समाचारं

चीनस्य साम्यवादीदलस्य सप्तमस्य केन्द्रीयसमितेः चतुर्थपूर्णसत्रस्य पूर्वसंध्यायां प्रधानमन्त्री झोउ एन्लैः गुप्तरूपेण जनरल् चेन् गेङ्ग इत्यस्मै अवदत् यत् भवन्तः पिस्तौलं वहन्ति, उच्चपदस्य पृष्ठतः उपविशन्ति च।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९५४ तमे वर्षे फेब्रुवरीमासे चीनस्य साम्यवादीदलस्य सप्तमस्य केन्द्रीयसमितेः चतुर्थपूर्णसत्रस्य पूर्वं चेन् गेङ्गः स्वसचिवं आहूय गम्भीरतापूर्वकं तस्मै अवदत् यत् "मम पिस्तौलम् आनयतु" इति

सचिवः रेन् किं जातम् इति न जानाति स्म, परन्तु सः अनुभवति स्म यत् स्थितिः गम्भीरा भवितुम् अर्हति यतोहि मुख्यः चेन् गेङ्गः बन्दुकं सुरक्षितार्थं दत्तवान् इति कारणतः दीर्घकालं यावत् बन्दुकं न स्पृष्टवान्

पिस्तौलं प्राप्य चेन् गेङ्गः कुशलतया बोल्ट् आकृष्य सन्तुष्ट्या शिरः न्यस्य अवदत्, "भवन्तः बन्दुकस्य सम्यक् पालनं कृतवन्तः। अन्ये २० गोलानि मम कृते आदाय" इति।

चेन् गेङ्गः गोलीं भारयित्वा सोङ्ग रेन्किओङ्ग इत्यनेन सह प्राङ्गणं गत्वा छतस्य चिमनीं लक्ष्यं कर्तुं हस्तं उत्थापितवान् । चेन् गेङ्गस्य पुत्रः चेन् ज़िजियान् अपि तस्मिन् समये परितः आसीत् - "पश्यतु, जिओ जियान् ततः सः शूलं आकर्षितवान्, ततः चिमनीयां इष्टका दारिता अभवत् । ततः चेन् गेङ्गः पिस्तौलं स्वस्य जेबं स्थापयित्वा सोङ्ग रेन्किओङ्ग इत्यनेन सह प्राङ्गणात् बहिः गत्वा सभायां भागं ग्रहीतुं झोङ्गनान्हाई हुइरेन् हॉलं गतः ।

समागमस्य अनन्तरं चेन् गेङ्गस्य भावः स्पष्टतया बहु अधिकं शिथिलः अभवत्, ततः सः पूर्वस्य ठाठः हास्यप्रवृत्तिः च पुनः प्राप्तवान् । चेन् गेङ्गः पुनः सचिवं रेन् आहूय बन्दुकं गोलिका च तस्मै दत्तवान् । सचिवः रेन् अधिकानि प्रश्नानि पृच्छितुं न साहसं कृतवान् सः गोलिकाः क्लिक् कृतवान्, १९ गोलिकाभ्यः अधिकाः न आसन्, बन्दुकस्य पिपासा च स्वच्छः आसीत् ।

दीर्घकालं यावत् सचिवः रेन् न जानाति स्म यत् मुख्यः चेन् गेङ्गः बन्दुकेन किं करोति, तस्मिन् समये सर्वदा हास्यप्रधानः मुख्यः किमर्थम् एतावत् गम्भीरः आसीत् इति। पश्चात् एव सः ज्ञातवान् यत् तस्मिन् दिने मुख्यः चेन् गेङ्गः गाओ गङ्गस्य आलोचनां कृत्वा सभायां भागं ग्रहीतुं झोङ्गनान्हाई-नगरं गतः इति गाओ गङ्ग् इत्यस्य निवारणाय गाओ गङ्ग् इत्यनेन आयोजनस्थले किमपि तर्कहीनं कृतम् ।

चीनस्य साम्यवादीदलस्य सप्तमस्य केन्द्रीयसमितेः चतुर्थं पूर्णसत्रं १९५४ तमे वर्षे फरवरीमासे ६ तः १० पर्यन्तं अभवत् ।अस्मिन् सत्रे कुलम् ५२ जनाः उपस्थिताः आसन् । तस्मिन् समये अध्यक्षः माओ अवकाशे आसीत्, सः पूर्णसत्रे न उपस्थितः आसीत्, प्रधानमन्त्री झोउ इत्यस्य सावधानीपूर्वकं व्यवस्थापनेन, समुचितविचारेन च सभायाः समाप्तिः सुचारुतया अभवत्, "दलस्य एकतायाः सुदृढीकरणस्य संकल्पः" च विना किमपि दुर्घटना स्वीकृतः

"चेन् गेङ्ग जीवनी" इत्यस्य अनुसारं १९५३ तमे वर्षे गाओ गङ्गः विभिन्नेषु स्थानेषु सक्रियः आसीत् । तस्मिन् समये चेन् गेङ्गः डालियान्-नगरे व्यापारिकयात्रायां आसीत्, गाओ-गङ्गः च तं द्रष्टुं, तस्य सह वार्तालापं कर्तुं च आगतः । गाओ गङ्गः जानाति स्म यत् चेन् गेङ्ग् इत्यस्य कार्ये केचन व्यक्तिगताः मताः सन्ति, अतः सः चेन् गेङ्ग इत्यस्य उपरि विजयं प्राप्तुं, तस्य पक्षे स्थातुं च प्रयतितवान् ।

१९२२ तमे वर्षे दलस्य दिग्गजः सदस्यः इति नाम्ना चेन् गेङ्गः गाओ गङ्ग् इत्यनेन संगठनात्मकानुशासनानाम् उल्लङ्घनं कृतम् इति अतीव अवगतम् आसीत् ।

तदनन्तरं एकस्मिन् सत्रे कश्चन गाओ गङ्गस्य चेन् गेङ्गस्य लोभं प्रकटितवान् तत्क्षणमेव उत्थाय अवदत् यत् "गाओ गङ्गस्य महत्त्वाकांक्षायाः सूचनां दत्तवान् प्रथमः व्यक्तिः चेन् गेङ्गः आसीत्..." प्रधानमन्त्री झोउ इत्यनेन चेन् गेङ्गस्य सामान्यस्थितिः सर्वेभ्यः अवदत् वृत्तान्तः। "चेन् गेङ्गस्य जीवनी" इति अभिलेखः अस्ति यत् "बो यिबो चेन् गेङ्ग च तत्क्षणमेव दुर्बोधतां निवारितवन्तौ, ततः पुरातनसहचरद्वयस्य सम्बन्धः अधिकं सामञ्जस्यपूर्णः अभवत्

चीनदेशस्य साम्यवादीदलस्य सप्तमस्य केन्द्रीयसमितेः चतुर्थपूर्णसत्रस्य अनन्तरं चेन् गेङ्गस्य प्रदर्शनेन सहचरः शाओकी अतीव सन्तुष्टः भूत्वा तस्य प्रशंसाम् अकरोत् यत् "चेन् गेङ्गः मजाकं कर्तुं रोचते इति मा विस्मरन्तु, परन्तु तस्य संगठनात्मकानुशासनस्य भावः अतीव अस्ति" इति समर्थः!"

चेन् गेङ्गस्य दलस्य भावना प्रबलः अस्ति, अनुशासनस्य पालनम् अपि करोति । चेन् गेङ्गस्य कार्यस्य नेतृत्वं दीर्घकालं यावत् कृतवान् प्रधानमन्त्री झोउ अस्मिन् विषये अतीव स्पष्टः अस्ति, अतः सः तस्मै एतादृशं गोपनीयं महत्त्वपूर्णं च कार्यं न्यस्यति।

चेन् गेङ्गस्य पुरातनसहचरस्य मते जनरल् सोङ्ग् शिलुन् स्मरणं कृतवान् यत् -

दलस्य लालसेनायाः च भाग्यस्य निर्णयं कृत्वा जुन्यी सम्मेलनस्य पूर्वसंध्यायां सम्मेलनं सुचारुतया सुरक्षिततया च प्रवर्तयितुं शक्यते इति सुनिश्चित्य प्रधानमन्त्रिणा झोउ इत्यनेन व्यक्तिगतरूपेण आदेशः दत्तः यत् चेन् गेङ्गः सम्मेलनस्य रक्षणार्थं कार्यकर्तासमूहस्य नेतृत्वं करोतु इति तस्मिन् समये प्रधानमन्त्री झोउ चेन् गेङ्ग इत्यस्य समक्षं सार्थकरूपेण स्वीकृतवान् यत् "भवता अस्याः सभायाः आह्वानस्य रक्षणं तथैव कर्तव्यं यथा भवन्तः शङ्घाईनगरे दलस्य केन्द्रीयसमितेः रक्षणं कृतवन्तः" इति

यदा सः शङ्घाईनगरे आसीत् तदा चेन् गेङ्गः "वाङ्ग योङ्ग" इति छद्मनामस्य प्रयोगं कृतवान् तथा च प्रधानमन्त्री झोउ इत्यस्य नेतृत्वे केन्द्रीयविशेषशाखायां कार्यं कृतवान्, विशेषशाखायाः द्वितीयखण्डस्य प्रमुखरूपेण कार्यं कृतवान् अस्मिन् काले चेन् गेङ्गः स्वयमेव लालदलस्य निर्देशं दत्तवान् यत् सः गद्दारं बाई ज़िन् इत्यस्य वधं करोतु यः सहचरः पेङ्ग पै इत्यस्य विश्वासघातं कृतवान् । पश्चात् गु शुन्झाङ्गः विद्रोहं कृतवान्, चेन् गेङ्गः जेङ्ग् त्यक्त्वा शाङ्घाई-नगरं त्यक्त्वा तियानजिन्-नगरे उत्तरविशेषशाखायाः निर्माणं कृतवान् ।

केन्द्रीयविशेषशाखायां एषः कार्यानुभवः चेन् गेङ्गं दलस्य राज्यस्य च रहस्यानां महत्त्वं दत्तवान् सः कार्ये सर्वेभ्यः अपि बहुवारं बोधयति स्म यत् तेषां गोपनीयताकार्यं प्रति ध्यानं दातव्यम् इति। १९५६ तमे वर्षे सर्वसैनिकगोपनीयकार्यसम्मेलने चेन् गेङ्गः सर्वेभ्यः एकां कथां कथितवान् यत् -

अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-सहायतायाश्च पञ्चम-चरणस्य द्वितीय-चरणस्य मध्ये स्वयंसेवीसेनायाः ६० तमे सेनायाः १८०-तम-विभागः शत्रुणा व्याप्तः अभवत् अस्माकं अनुवादकौ झाओ गुयोउ, वेई शान्होङ्ग् च एकत्र कोडपुस्तकानि दग्धवन्तौ तस्मिन् समये शत्रुगोलिकाः तोपगोलानि च तान् आहतवन्तः code book अग्नौ यावत् सः अनेकैः गोलिकाभिः आहतः अभवत् तावत् सर्वं रक्तं त्यक्त्वा सः अग्निना मृतः।

"शिरः कटयितुं शक्यते, रक्तं पातुं शक्यते, परन्तु दलस्य रहस्यं नष्टं कर्तुं न शक्यते!"

जनरल् चेन् गेङ्गः अपि अखण्डता, दुष्टतायाः प्रति विरक्तिः च अस्ति अस्य कारणात् सः सर्वदा एकदृष्ट्या कुरूपतां पाखण्डं च ज्ञातुं शक्नोति । चेन् गेङ्गः न केवलं प्रथमः व्यक्तिः आसीत् यः प्रीमियर झोउ इत्यस्मै गाओगाङ्ग-प्रकरणस्य सूचनां दत्तवान्, अपितु सः एव आसीत् यः झाङ्ग-गुओटाओ-इत्यस्य माध्यमेन अतीव प्राक् एव दृष्टवान् ।

दीर्घयात्रायाः समये लालसेनायाः लालसेनायाश्च पुनः मिलनात् पूर्वं चेन् गेङ्गः सोङ्ग शिलुन् इत्यस्मै अवदत् यत् "झाङ्ग गुओटाओ उत्तमः वयस्कः नास्ति" इति । चेन् गेङ्गः पूर्वं चतुर्थे लालसेनायां किञ्चित्कालं यावत् कार्यं कृतवान् आसीत्, विभागसेनापतिरूपेण अपि कार्यं कृतवान् आसीत्, अतः तस्य झाङ्गगुओटाओ इत्यस्य विषये सुबोधः आसीत् ।

पश्चात् झाङ्ग गुओटाओ इत्यनेन प्रधानमन्त्री झोउ इत्यस्य सम्मुखे चेन् गेङ्ग इत्यस्य फ्रेमः कृतः यत् "चेन् गेङ्गः चियाङ्ग काई-शेक् इत्यस्य सदस्यः अस्ति । यदा सः गृहीतः तदा चियाङ्ग काई-शेक् इत्यनेन सह वार्तालापः कृतः । सः चियाङ्ग काई-शेक् इत्यस्य प्राणान् अपि रक्षितवान् प्रधानमन्त्री झोउ इतिहासस्य अस्य कालस्य विषये अतीव स्पष्टः आसीत्, तस्य विषये च ध्यानं न दत्तवान् ।

तदनन्तरं अहं न जानामि यत् प्रधानमन्त्री झोउ अध्यक्षं माओ इत्यस्मै अवदत् वा, अथवा अध्यक्षः माओ अन्येभ्यः श्रुतवान् यत् झाङ्ग गुओटाओ चेन् गेङ्ग इत्यनेन सह असन्तुष्टः अस्ति, अतः सः स्वयमेव चेन् गेङ्गं प्राप्य झाङ्ग गुओटाओ इत्यस्मात् दूरं तिष्ठतु, जोखिमं परिहरितुं च पृष्टवान्।

तस्मिन् समये चेन् गेङ्गः खलु खतरे आसीत् सोङ्ग शिलुन् इत्यस्य स्मरणानुसारं तत्कालीनः झाङ्ग गुओटाओ इत्यस्य मुख्याधिकारी ली ते इत्यनेन विशेषतया सोङ्ग रेन्किओङ्ग्, मो वेन्हुआ इत्यादयः पृष्टाः यत् चेन् गेङ्गः कुत्र गतः इति

१९५९ तमे वर्षे गुओ मोरुओ इत्यस्य "कै वेन्जी" इति नाटकं बीजिंगनगरे प्रदर्शितम्, चेन् गेङ्गः तत् द्रष्टुं गतः । एकः दृश्यः अस्ति यत्र काओ काओ इत्यस्य पत्नी बियान् इत्यनेन काओ काओ इत्यस्य कृते एकं रजतपत्रं सितं यत् काओ काओ अतीव मितव्ययीभावेन जीवति, काओ काओ इत्यनेन उक्तं यत् "बहवः जनाः अन्तः" इति जगतः अद्यापि रजतम् न प्राप्तम्।" रजतम् महत् आशीर्वादः अस्ति।”

चेन् गेङ्गः असहमतः भूत्वा गुओ मोरुओ इत्यस्मै व्यक्तिगतरूपेण सल्लाहं दत्तवान् यत् "मम विचारेण काओ काओ दलस्य आवेदनपत्रं भर्तुं शक्नोति, गुओ महोदयः च परिचयकर्ता भवितुम् अर्हति!"

१९५५ तमे वर्षे सैन्यपदव्यवस्थायाः कार्यान्वयनविषये चर्चां कर्तुं आयोजिते सभायां एकः नेता प्रस्तावितवान् यत् अस्माकं सैन्यपङ्क्तौ, वर्णानां च राष्ट्रियलक्षणं भवितुमर्हति एतत् श्रुत्वा चेन् गेङ्गः प्रतिवदति स्म यत् "तर्हि यदि अस्माकं प्रत्येकस्य शिरसि गरुडपुच्छपक्षद्वयं भवति, पृष्ठस्य रक्षणार्थं चत्वारि ध्वजानि वहति तर्हि किं तत् सः राष्ट्रियं करोति यः उपस्थितः आसीत् सः मार्शलः ये जियानिङ्गः एतावत् हसति स्म यत् चेन् गेङ्गः अभवत् वाक्हीनः आसीत् ।

जनरल् चेन् गेङ्गः तीक्ष्णः हास्यप्रधानः च, ठाठः सिद्धान्तवादी च अस्ति सः लापरवाहः किन्तु कठोररूपेण अनुशासितः इव भासते।

संस्थापकस्य मेजर जनरल् लियू जुयिङ्ग् इत्यस्य स्मृतीनां अनुसारं जनरल् चेन् गेङ्ग् महान् व्यक्तित्वयुक्तः व्यक्तिः आसीत् । एकदा अध्यक्षः माओः किमपि कृते तं आहूतवान् चेन् गेङ्गः तत्क्षणमेव सूचनां प्राप्य सीधा झोङ्गनान्हाई-नगरं गतः । तस्मिन् समये झोङ्गनान्हाई-नगरस्य सुरक्षारक्षकाः तं न परिचितवन्तः, तं निवारयितुं प्रयतन्ते स्म किन्तु तं प्रविष्टुं न अस्वीकृतवन्तः ।किमपि प्रयत्नः कृतः चेदपि तत् अप्रभावी आसीत् ततः चेन् गेङ्गः चालकं गृहं गन्तुं पृष्टवान् ।

अध्यक्षः माओ चेन् गेङ्गं न दृष्ट्वा बहुकालं प्रतीक्षते स्म, अतः सः पुनः आहूय स्वस्य स्थितिं पृच्छति स्म । चेन् गेङ्गः अवदत् यत् - "अहं पूर्वमेव गतः, परन्तु रक्षकः मां प्रवेशयितुं किमपि न अवदत्, अतः एतत् श्रुत्वा अध्यक्षः माओ क्रुद्धः भूत्वा सचिवं तत्क्षणमेव सम्भालितुं पृष्टवान्, न एकस्य चेन् गेङ्ग इत्यस्य निवारणं कर्तुं अनुमतिः अस्ति यदा सः झोङ्गनान्हाई गच्छति।

पश्चात् यदा कजाकिस्तानस्य सैन्यउद्योगस्य प्रधानमन्त्री झोउ इत्यस्मै किमपि सूचनां दातुं आसीत् तदा चेन् गेङ्ग् लियू जुयिंग् इत्यनेन झोङ्गनान्हाई-नगरं गन्तुं पृष्टवान् । लियू जुयिङ्गः अवदत् - "मम परिचयः झोङ्गनान्हाई-नगरे प्रवेशं कर्तुं न शक्नोति!"