समाचारं

लोकसुरक्षामन्त्रालयः - अफवाः प्रसारयितुं २५,००० तः अधिकानां जनानां अन्वेषणं कृत्वा कानूनानुसारं दण्डः दत्तः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राज्यपरिषद् सूचनाकार्यालयेन आयोजिते “उच्चगुणवत्ताविकासस्य प्रवर्धनम्” इति विषये पत्रकारसम्मेलनात् संवाददाता ज्ञातवान् यत्...लोकसुरक्षामन्त्रालयः देशे सर्वत्र जनसुरक्षासंस्थाः नियोजयति यत् ते ऑनलाइन-अफवाः निवारयितुं विशेषकार्यक्रमं निरन्तरं कुर्वन्ति, अस्मिन् वर्षे कृतेषु विशेषक्रियासु निम्नलिखितफलं प्राप्तम् अस्ति ।

सर्वप्रथमं प्रशंसकान् आकर्षयितुं अवैधरूपेण लाभं प्राप्तुं च अफवाः कल्पयन्तः स्वमाध्यमसञ्चालकानां व्यवहारं दृढतया सम्यक् कुर्वन्तु। अस्मिन् वर्षे आरम्भात् आरभ्य जनसुरक्षा-अङ्गैः २२,००० तः अधिकानां ऑनलाइन-अफवा-प्रकरणानाम् अन्वेषणं कृतम्, तथा च कानूनानुसारं अफवाः प्रसारयन्तः २५,००० तः अधिकाः नेटिजनाः अन्वेषणं कृत्वा दण्डः दत्तः, संजालसञ्चालकानां कृते कानूनानुसारं मार्गदर्शनं कृत्वा १६०,००० तः अधिकानि अवैधखातानि बन्दं कर्तुं तथा च १३.२२ मिलियनतः अधिकानि ऑनलाइन अफवाहसूचनाः स्वच्छानि।

द्वितीयं, अन्तर्जाल-ट्रोल्, एमसीएन-सङ्गठनानां अन्येषां च पर्दापृष्ठस्य हेरफेरस्य, अफवाह-प्रचारस्य, प्रचारस्य च प्रमुख-अवैध-आपराधिक-क्रियाकलापानाम् गहनं खननं कुर्वन्तु |.कुलम् ६२३ एतादृशानां प्रकरणानाम् अन्वेषणं कृत्वा ३,३९७ अपराधिनः गृहीताः ।

तृतीयम्, अफवाः प्रचारस्य च खण्डनकार्यं वयं महत् महत्त्वं दद्मः।वयं प्रचारं शिक्षां च निरन्तरं कर्तुं पुलिस-ब्रीफिंग्, प्रेस-सम्मेलनानि, मीडिया-साक्षात्काराः, प्रतिवेदनानि च, विशिष्ट-प्रकरणानाम् विमोचनं, अफलाइन-प्रचार-क्रियाकलापाः च इत्यादीनां विविध-रूपानाम् व्यापकरूपेण उपयोगं कृतवन्तः, तथा च ३,६००-तमेभ्यः अधिकेभ्यः विशिष्ट-प्रकरणानाम् उदघाटनं कृतवन्तः |.

अन्ते वेबसाइट्-मञ्चानां कृते व्यापक-प्रबन्धन-उपायान् सुदृढं कुर्वन्तु ।उपचारं प्रवर्धयितुं दमनस्य उपयोगस्य पालनं कुर्वन्तु तथा च प्रबन्धनस्य प्रवर्धनार्थं दमनस्य उपयोगं कुर्वन्तु, प्रमुखान् ऑनलाइन अफवाहप्रकरणान् वेबसाइट् मञ्चस्य लूपहोलस्य अन्वेषणार्थं प्रवेशबिन्दुरूपेण गृहीत्वा, 1,036 वेबसाइट् मञ्चानां अन्वेषणं कर्तुं निबद्धं च कुर्वन्तु, प्रमुखजालस्थलमञ्चेषु एकैकं साक्षात्कारं सुधारणं च कुर्वन्तु।

(सीसीटीवी रिपोर्टरः चेन् युः काओ जिओझेङ्गः च)