समाचारं

लोकसुरक्षामन्त्रालयः "जालसङ्ख्या तथा संजालप्रमाणपत्रस्य" विषये वदति: मूलप्रमाणीकरणपद्धतिः अद्यापि निरन्तरं कर्तुं शक्यते, तथा च भवान् सामान्यतया संजालसङ्ख्यां संजालप्रमाणपत्रं वा विना अन्तर्जालं सर्फं कर्तुं शक्नोति।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २७ दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता । सभायां एकः संवाददाता पृष्टवान् यत् संजाल-अनुज्ञापत्राणां, संजाल-सङ्ख्यानां च प्रासंगिक-उपायानां विषये मतं प्राप्तुं मञ्चः समाप्तः अस्ति भविष्ये सार्वजनिक-सुरक्षा-मन्त्रालयः सामाजिक-मञ्चेषु नूतन-खातानां उद्घाटनस्य विषये अपि प्रासंगिक-सूचनाः याचयिष्यति | सुनिश्चितं करोति यत् यदा कश्चन व्यक्तिः कस्मिंश्चित् मञ्चे आवेदनं करोति, खातेः पञ्जीकरणानन्तरं अन्यैः मञ्चैः व्यक्तिगतसूचनायाः दुरुपयोगः न भविष्यति, तथा च सम्बन्धितसेवानां कार्यक्षमता अपि सुनिश्चिता कर्तुं शक्यते?

▲लोक सुरक्षा मंत्रालय के लोक सुरक्षा ब्यूरो के निदेशक क्यू बाओली

अस्मिन् विषये जनसुरक्षामन्त्रालयस्य जनसुरक्षाब्यूरो इत्यस्य निदेशकः किउ बाओली इत्यनेन उक्तं यत् २६ जुलै दिनाङ्के चीनदेशस्य लोकसुरक्षामन्त्रालयेन साइबरस्पेस् प्रशासनेन च संयुक्तरूपेण "राष्ट्रीयजालपरिचयप्रमाणीकरणम्" इति विषये जनसमूहात् मतं याचितम् लोकसेवाप्रबन्धनपरिहाराः (टिप्पण्याः मसौदा)", यस्य विषये व्यापकं ध्यानं जातम् । २५ अगस्तपर्यन्तं वयं सम्प्रति सर्वेभ्यः पक्षेभ्यः मताः सावधानीपूर्वकं क्रमेण व्यवस्थिताः स्मः, सर्वेषां मतं सुझावं च पूर्णतया अवशोषयामः। गतसप्ताहे मीडिया-माध्यमेषु जालसङ्ख्या, जालप्रमाणपत्रम् इत्यादीनां विषयाणां विस्तृतं व्याख्यानं कृतम् आसीत्, येषां विषये सर्वेषां चिन्ता वर्तते, तेषां परिचयः च अतीव विस्तरेण पूर्णतया च कृतः |.

किउ बाओली इत्यनेन उक्तं यत् देशेन ऑनलाइन-परिचय-प्रमाणीकरण-सेवानां कार्यान्वयनानन्तरं उपयोक्तृभ्यः सुरक्षिततरः अधिक-सुलभः च विकल्पः अस्ति मूल-अनलाईन-परिचय-प्रमाणीकरण-विधयः अद्यापि उपयोक्तुं शक्यन्ते, तथा च उपयोक्तारः सामान्यतया जाल-सङ्ख्यानां वा संजाल-प्रमाणपत्राणां वा उपयोगं विना अन्तर्जाल-प्रवेशं कर्तुं शक्नुवन्ति

रेड स्टार न्यूजस्य मुख्यसम्वादकः झाङ्ग यान्लियाङ्गः बीजिंगतः वृत्तान्तं ददाति