समाचारं

निर्देशकः सिवेन् सर्वं मार्गं लोभी आसीत्, प्रदूषकपक्षे ३० जनान् अवतारितवान् च ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्घाटनभाषा

जनानां दर्पणरूपेण उपयोगेन लाभहानिः अवगन्तुं शक्यते यत् प्रकरणानाम् उपयोगेन दर्पणरूपेण भवतः आचरणं सम्यक् कर्तुं शक्यते; चेतावनीशिक्षां कर्तुं नकारात्मकविशिष्टप्रकरणानाम् उपयोगः एकीकृतरूपेण "त्रयः अभ्रष्टाचाराः" प्रवर्धयितुं महत्त्वपूर्णः उपायः अस्ति, तथा च ठोसवैचारिकरक्षारेखायाः निर्माणार्थं दलस्य सदस्यानां कार्यकर्तानां च प्रचारार्थं सशक्तः आरम्भबिन्दुः अस्ति अस्माकं परितः प्रकरणानाम् सदुपयोगं कर्तुं, गहनतया कानूनीशिक्षणं कर्तुं, दलस्य सदस्यान् कार्यकर्तृन् च सतर्काः भवितुम्, तलरेखां अवगन्तुं, भयं ज्ञातुं, सावधानाः भवितुम् च मार्गदर्शनं कर्तुं "अखण्डता सिचुआन्" वेबसाइट् तथा च WeChat अधिकारी खाता 14 फरवरी 2023 तः प्रारभ्यते "Case as Mirror" स्तम्भ।

अयं स्तम्भः जनानां परितः घटमानस्य "भ्रष्टाचारस्य" विषये केन्द्रितः अस्ति तथा च जनानां महत्त्वपूर्णहितं क्षीणं करोति तृणमूलपक्षस्य सदस्यानां तथा कार्यकर्तानां सार्वजनिकाधिकारिणां च अनुशासनानाम् कानूनानां च उल्लङ्घनस्य विशिष्टप्रकरणानाम् बहुकोणविश्लेषणद्वारा न केवलं अलार्मं ध्वनयति , परन्तु अनुशासनानाम् नियमानाञ्च व्याख्याः अपि करोति, तथा च अस्माकं परितः जनान् शिक्षितुं चेतयितुं च अस्माकं परितः प्रकरणानाम् उपयोगस्य भूमिकां पूर्णं क्रीडां ददाति, तथा च व्यापकस्य कठोरस्य च दलशासनस्य विकासं निरन्तरं प्रवर्धयति।

भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः भवन्तः।

【सञ्चिकाः】 .

लियू जियान्, पुरुषः, हानराष्ट्रीयता, मार्च १९७८ तमे वर्षे जन्म प्राप्य सिचुआन्-नगरस्य लोङ्गचाङ्ग-नगरस्य अस्ति सः १९९९ तमे वर्षे अक्टोबर्-मासे कार्यं आरब्धवान्, २००१ तमे वर्षे जनवरीमासे चीन-देशस्य साम्यवादी-पक्षे सम्मिलितवान् , Longchang City, and Party Committee of Shuangfeng Town सचिव, पार्टी सचिव तथा लॉन्गचांग गरीबी उन्मूलन एवं विकास ब्यूरो के निदेशक, पूर्व पार्टी सचिव तथा लॉन्गचांग ग्रामीण पुनर्जीवन ब्यूरो के निदेशक।

२०२३ तमस्य वर्षस्य जुलैमासे अनुशासनस्य कानूनस्य च गम्भीरस्य उल्लङ्घनस्य शङ्कायाः ​​कारणात् अनुशासननिरीक्षणनिरीक्षणनिरीक्षणनिरीक्षणनिरीक्षणाय लोङ्गचाङ्गनगरपालिकायाः ​​अनुशासनात्मकसमीक्षायाः पर्यवेक्षिकजागृतेः च अधीनः लियू जियानः अभवत्

२०२३ तमस्य वर्षस्य डिसेम्बरमासे लियू जियान् दलस्य अनुशासनस्य गम्भीरं उल्लङ्घनस्य, कार्यस्य उल्लङ्घनस्य, घूसस्य शङ्कायाः ​​च कारणेन दलात् सार्वजनिककार्यालयात् च निष्कासितः

२०२४ तमस्य वर्षस्य मे-मासे लियू जियान् घूसग्रहणस्य कारणेन वर्षत्रयस्य षड्मासस्य च कारावासस्य दण्डः, ३,००,००० आरएमबी-दण्डः च दत्तः ।

【प्रकरण जासूस】

यदा लियू जियान् इत्यस्य उल्लेखः भवति तदा सः सौम्यः कर्मठः च इति आभासं ददाति सः २८ वर्षे उपमेयररूपेण कार्यं कृतवान्, अनन्तरं महापौरः, नगरपक्षसमितेः सचिवः, दलसचिवः इत्यादिषु अनेकेषु महत्त्वपूर्णेषु पदेषु कार्यं कृतवान् of the Poverty Alleviation and Development Bureau तस्य भविष्यं उज्ज्वलं भवितुम् अर्हति स्म, भविष्यं आशाजनकम् अस्ति। नेतृत्वपदे १५ वर्षेषु लियू जियान् सर्वं मार्गं भ्रष्टः अभवत्, राजनैतिकपारिस्थितिकीशास्त्रस्य प्रदूषणस्य गम्भीरः स्रोतः अभवत् इति कोऽपि चिन्तयिष्यति स्म

"मम सर्वाणि कार्याणि चिन्तयन् मम लज्जा भवति। मया कृताः त्रुटयः अहं द्वेष्टि। अहं यशः सौभाग्यं च अनुसृत्य सुखस्य लोभं कुर्वन् आसीत्, स्वस्य चिताम् खनन् स्वस्य विनाशं च आनयन् आसीत् मध्यरात्रौ गुप्तरूपेण च अश्रुपातं करोति , किमर्थम् असंख्यवारं आत्मानं पृष्टवान्।

पार्टीसचिवः पूर्वसचिवः लोङ्गचाङ्गग्रामीणपुनरुत्थानब्यूरोनिदेशकः च लियू जियानस्य समीक्षा, अन्वेषणं च क्रियते।

सफलतां उत्सुकः यशः सौभाग्यं च उत्सुकः |

"अहं तेषां कार्ये तेषां कष्टानां समस्यानां च समाधानं कर्तुं यथाशक्ति प्रयतन्ते। एतत् मम दायित्वम् अस्ति। अहं कदापि किमपि पुरस्कारं लाभं वा न चिन्तितवान्। to-earth and hard-working style, he was awarded संस्थायाः जनसमूहस्य च सर्वसम्मत्या मान्यतां प्राप्तवान्। २००६ तमे वर्षे केवलं २८ वर्षीयः लियू जियान् हुआङ्गजिया-नगरस्य उपमेयरपदे पदोन्नतः अभवत् ।

सहस्रमाइलयात्रा एकेन पदेन आरभ्यते । कस्मिन् अपि करियरे सफलता रात्रौ एव प्राप्तुं न शक्यते । लियू जियानस्य विकासस्य अनुभवः सर्वाधिकं प्रत्यक्षं प्रमाणम् अस्ति यत् सः उपमेयरपदे पदोन्नतः अभवत् तस्य कारणं ७ वर्षाणां परिश्रमस्य परिश्रमस्य च कारणम् आसीत्, परन्तु लियू जियान् इत्यस्य एतस्य स्पष्टबोधः नासीत्

पदं स्वीकृत्य लियू जियान् आत्मविश्वासेन परिपूर्णः आसीत्, तस्य भविष्यं उज्ज्वलम् इति अनुभूतवान् सः यथाशीघ्रं उत्कृष्टपरिणामेन स्वं सिद्धं कर्तुम् इच्छति स्म यत् सः अग्रे गन्तुं शक्नोति स्म । तस्मिन् एव काले लियू जियान् इत्यनेन अपि आविष्कृतं यत् उपनगरपालिकायाः ​​भवितुं अनन्तरं "भ्रमणार्थं" आगच्छन्तानाम् व्यापारिणां, आधिकारिणां च संख्या सहसा वर्धिता "तस्मिन् समये अहं मुख्यतया नगरनिर्माणकार्यस्य प्रभारी आसम्, अनेकानि परियोजनानि बहु धनं च सम्पादितवान्। ते मम समीपं किमर्थं आगच्छन्ति इति अहं सम्यक् जानामि, अहं च किमपि आमन्त्रणं उपहारं वा साक्षात् अङ्गीकृतवान्। अहं केवलं तस्मिन् एव ध्यानं दातुम् इच्छामि स्म मम कार्यं च अधिकं लाभं प्राप्नुवन्तु।”

परन्तु एकवर्षाधिककालानन्तरं कार्ये प्राप्ताः परिणामाः लियू जियान् इत्यस्य अपेक्षां न पूरयन्ति, तस्य स्थितिः अपि परिवर्तनं न जातम् । तस्मिन् समये लियू जियान् इत्यस्य हृदयं रक्त-उष्ण-शिला इव आसीत्, वास्तविकता च "शीत-जलस्य" कुण्डल इव आसीत्, येन तस्य विचारेषु केचन "दराराः" दृश्यन्ते स्म "एकतः मम सामर्थ्यं अतीव दुर्बलम् इति अनुभवामि, अपरतः प्रगतिः अतिमन्दः इति अनुभवामि। एकं पदं मन्दं, एकं पदं मन्दं च, येन अहं बहु कुण्ठितः अस्मि।

अस्मिन् क्षणे अन्येषां चाटुकारिताभिः प्रशंसाभिः च आनयिता सन्तुष्टिः लियू जियान् इत्यस्य करियरहानिभावं पूरयति स्म । "यद्यपि कार्ये मम प्रदर्शनं आदर्शं नासीत् तथापि एतावन्तः जनाः स्वकार्यस्य विषये सूचनां दातुं मम समीपम् आगत्य रात्रिभोजार्थं मां आमन्त्रयन्ति स्म, येन अहं बहु गर्वितः अभवम्। केचन दलस्य सदस्याः प्रायः निःसंशयेन भोज्यभोजनेषु गच्छन्ति इति दृष्ट्वा अहं पुनः न अङ्गीकृतवान् तथा च तेषां सह वार्तालापं कृतवन्तः।

भ्रष्टाचारः प्रायः "भोजनपानेन" आरभ्यते । व्यापारिक-आधिकारिभिः सह परिचयं कृत्वा लियू जियान् बहुधा व्यापारिक-आधिकारिणां रात्रिभोज-पार्टिषु दृश्यते स्म अश्वैः सह तस्य कार्यशैली अधिकाधिकं अनुशासनहीनं जातम्, तस्य विचाराः अधिकाधिकं "प्रवर्धनं" अभवन् । "अहमपि भविष्ये उत्तमगृहाणि, काराः, धनं च जीविष्यामि..." इति लियू जियान् स्वस्य स्वीकारपत्रे लिखितवान् ।

शनैः शनैः लियू जियान् इत्यस्य धनस्य इच्छा अधिकाधिकं प्रबलं जातम्, सः रक्तानि लिफाफानि, उपहाराः च स्वीकुर्वितुं आरब्धवान् । "उत्सवेषु रक्तलिफाफं प्राप्तुं अल्पं धनं भवति। एतत् महत् कार्यं नास्ति। मानवस्वभावः सामाजिकः प्रथा च..." "केवलं सः जानाति अहं जानामि" "न च जानामि" इति भाग्यमानसिकतायाः सह निष्फलतया स्वीकुरुत", लियू जियान् "लोभस्य मार्गः" इति आरब्धवान् ।

कामनाः कठिनाः तृप्ताः, मञ्चिताः "आलम्बनशीलधननिर्माणम्"।

२००८ तमे वर्षे वसन्तमहोत्सवस्य पूर्वसंध्यायां अचलसम्पत्विकासकः काओ मौमोउ इत्यनेन स्थानीयसर्वकारेण भूमि-अधिग्रहणस्य, विध्वंसस्य च प्रगतिः त्वरितरूपेण कर्तुं कथयितुं लियू जियान्-कार्यालयस्य विशेषयात्रा कृता गच्छन् काओ मौमोउ इत्यनेन "नववर्षस्य आशीर्वादः" इति अभिव्यक्तुं लियू जियान् इत्यस्मै एकं लिफाफं दत्तम् । काओ मौमौ इत्यस्य गमनात् अनन्तरं लिफाफं उद्घाट्य तत् १०,००० युआन् नगदं इति ज्ञात्वा शीघ्रमेव तत् एकस्मिन् दराजमध्ये पूरयित्वा द्वारं कुण्डीकृतवान् ततः सः केवलं यदा कदा एव तस्य उपयोगं कर्तुं न साहसं कृतवान् अवलोकयितुं दराजं उद्घाटितवान् परन्तु यथा यथा अहं पश्यन् आसीत् तथा तथा अहं अधिकं प्रसन्नः अभवम्।

"सामान्यसमये मया तस्याः एतावत् साहाय्यं कृतम्। एतत् केवलं नववर्षस्य रक्तलिफाफः एव, सर्वे च तत् स्वीकुर्वन्ति। अहं किमर्थं तत् स्वीकुर्वितुं न शक्नोमि..." किञ्चित् आत्मसान्त्वनस्य अनन्तरं लियू जियान् शान्तिपूर्वकं धनं स्वीकृतवान् मस्तिष्कम्‌। यथा सर्वे जानन्ति, एषः काओ इत्यस्य प्रथमः "प्रलोभनः" अस्ति यः तं अपराधस्य अगाधं प्रति नेति ।

"तदा प्रथमवारं मया तस्मै धनं दत्तम्। अहं दिशां याचयितुम् इच्छामि स्म। यदा अहं दृष्टवान् यत् सः न अङ्गीकृतवान् तदा अहं जानामि यत् अहं सफलः अभवम्।

शक्तिसाक्षात्कारस्य "मधुरता" इत्यस्य स्वादनं कृत्वा लियू जियान् अधिकं साहसिकः अभवत् तस्य स्वार्थी इच्छाः च आरम्भादेव "भवन्तः किञ्चित् खादन्ति, गृह्णन्ति च इति महत्त्वं नास्ति", "भवन्तः सन्ति वा इति महत्त्वं नास्ति" इति यावत् लोभी च किञ्चित् प्राप्नुयात्", अपि च तलरेखा नास्ति। "धनं कृत्वा"।

लियू जियान् "लौकिकः इति" आडम्बरेण दलस्य अनुशासनं पृष्ठतः क्षिप्तवान्, सुवर्णस्य लटकनानि, माओताई मद्यं, कॉर्डिसेप्स् इत्यादीनि बहुमूल्यानि वस्तूनि स्वीकुर्वन् तथापि एतेन लियू जियान् इत्यस्य लोभं न तृप्तं कृतम् अपि च शूकरमांसम्, लेटेक्स-गद्दा इत्यादीनि समाविष्टानि सर्वाणि दैनन्दिन-आवश्यकतानि यथा टीवी-टीवी-इत्येतत् स्वागतम्। अन्वेषणानन्तरं लियू जियान् ६५ वारं १०,००० युआन् अथवा तस्मात् न्यूनस्य रक्तलिफाफान् उपहारं च स्वीकृतवान्, यस्य सञ्चितराशिः ४,००,००० युआन् इत्यस्मात् अधिका आसीत् ।

कामाः दुरपूरणाः लोभः जलप्लावः इव अनिवारितः । प्रथमं लियू जियान् स्वस्य आधिकारिणां "भावनाः" अर्धहृदयेन स्वीकृतवान्, परन्तु पश्चात् सः केवलं विविधरीत्या "धनं प्राप्तुं" सर्वान् उपायान् प्रयतितवान्, यत्र वन्यहंसस्य "पक्षि-उत्कर्षणं" सजीवरूपेण मूर्तरूपं दत्तवान्

"किं भवतः पूंजीकारोबारस्य आवश्यकता अस्ति? यदि आवश्यकं भवति तर्हि अहं भवतः धनं ऋणं दातुं शक्नोमि..." २०१४ तमे वर्षे लियू जियान् दृष्टवान् यत् काओ मौमौ इत्यस्य व्यवसायः सुष्ठु प्रचलति, ततः सः काओ मौमौ इत्यस्य ३% भागं प्राप्तुम् इच्छति स्म मासिकलाभः सः व्याजेन सह ५००,००० युआन् ऋणं दत्तवान् तथा च केवलं ४ वर्षेषु काओ मौमौ इत्यस्मात् १५०,००० युआन् अधिकं "निवेशप्रतिफलं" प्राप्तवान् ।

२०१६ तमे वर्षे एकदा अपराह्णे लियू जियान् परियोजनायाः ठेकेदारस्य वु मौमौ इत्यस्य सङ्ख्यां आह्वयितुं उपक्रमं कृतवान्, "अधुना एव अहं एकस्य कारस्य प्रेम्णि अभवम्, परन्तु अहम् अद्यापि १५०,००० तः न्यूनः अस्मि। भवान् किञ्चित् धनं ऋणं दातुं शक्नोति वा..." वु यद्यपि XX आश्चर्यचकितः अभवत् तथापि "सहकार्यस्य" अधिका सम्भावना प्राप्तुं सः तस्याः रात्रौ अधः स्वगृहं प्रति नगदं प्रेषितवान् । तदनन्तरं लियू जियान् इत्यस्य मतं आसीत् यत् वु मौमौ इत्यनेन कृताः सर्वाः परियोजनाः तस्य परिचर्यायाः लाभं प्राप्तवन्तः अतः सः कदापि प्रतिदेयस्य उल्लेखं न कृतवान् ।

अन्वेषणानन्तरं ज्ञातं यत् २००८ तमे वर्षात् आरभ्य लियू जियान् परियोजनानुबन्धे, निधिविनियोगे इत्यादिषु अन्येषां सुविधायै स्वशक्तिं प्रयुक्तवान्, ९३ वारं २० लक्षं युआन्-अधिकं घूसम् अपि स्वीकृतवान्

दुष्टदलस्य नेतृत्वं कृत्वा "विमलजलकुण्डं" पङ्कं कृत्वा।

२०१७ तमे वर्षे वसन्तमहोत्सवस्य पूर्वसंध्यायां शुआङ्गफेङ्ग्-नगरस्य दलसचिवः आसीत् लियू जियान् क्षणपूर्वं एकस्मिन् दस्तावेजे हस्ताक्षरं कृतवान् आसीत्, यस्मिन् अष्टानां केन्द्रीयविनियमानाम् भावनायाः सख्तरूपेण अनुपालनस्य आवश्यकता आसीत्, अवकाशदिनेषु अनुदानस्य अन्धविवेकरूपेण भुक्तिः निषिद्धा आसीत् . सः परिवर्तमानमात्रेण लियू जियान् अन्येषां दलस्य सदस्यान् आहूय दलस्य सदस्येभ्यः "अवकाशव्ययस्य" भुक्तिं कर्तुं वित्तीयधनस्य उपयोगस्य विषये चर्चां कृतवान्, परन्तु अन्यः कोऽपि आक्षेपं न उत्थापितवान्

लियू जियान् इत्यस्य मतं यत् "यावत् सर्वे मिलित्वा निर्णयं कुर्वन्ति, एकत्र क्रियाकलापेषु भागं गृह्णन्ति, एकत्र लाभं च भोजयन्ति, यद्यपि दोषः अस्ति तथापि तत् अत्यन्तं गम्भीरं न भविष्यति, अन्येषां दलस्य सदस्यानां अपि दण्डः अपि न भविष्यति fluke mentality and think that एतत् किमपि आसीत् यस्य प्रचारार्थं "शीर्षनेतारः" अग्रणीः आसन्, तेषां अपि लाभः अभवत्, अतः ते केवलं तया सह गत्वा "उत्सवशुल्कं" जेबं कृतवन्तः, दलस्य अनुशासनस्य आवश्यकतानां सम्पूर्णतया अवहेलनां कृतवन्तः तथा तेषां कर्तव्यं राजनैतिकं पर्यवेक्षणीयं च दायित्वं विस्मरन्।

विगतकेषु वर्षेषु अस्य नगरस्य १५ दलस्य सदस्याः अवैधरूपेण कुलम् ३०३,९०० युआन् "उत्सवशुल्कं" प्राप्तवन्तः, येषु लियू जियान् व्यक्तिगतरूपेण ३८,००० युआन् प्राप्तवान्

न केवलं, यतः नगरसर्वकारे आधिकारिककाराः नासन्, लियू जियान् "सार्वजनिकप्रयोगाय निजीकाराः" इति नाम प्रयुक्तवान् "सार्वजनिकप्रयोगाय निजीकाराः" इति अभ्यासं कर्तुं वित्तीयनिधिः फुल्लितविज्ञापनशुल्केन, कार्यालयसामग्रीशुल्केन इत्यादीनां माध्यमेन प्राप्तः, "वाहनस्य क्षरणशुल्कं, अवमूल्यनशुल्कं", "वाहनस्य ईंधनशुल्कम्" इत्यादीनां नामधेयेन शुल्कं अवैधरूपेण संग्रहितम् आसीत्, शुल्कं १६०,००० तः अधिकम् आसीत् युआन् केवलं ३ वर्षेषु एव।

यदि भवन्तः जनसमूहं "लेपयन्ति" तर्हि "स्खलनस्य" भाग्यात् कदापि पलायितुं न शक्नुवन्ति। लियू जियानस्य व्यवहारः दलस्य सदस्यानां कृते "कल्याणं" अन्वेषयति इव आसीत्, परन्तु वस्तुतः सर्वान् जले आकर्षयितुं अनुशासनानाम् नियमानाञ्च उल्लङ्घनस्य कृते "मुक्तद्वारं" उद्घाटयितुं च आसीत् दुष्टदलस्य सदस्याः, यूनिटस्य वातावरणं क्षतिग्रस्तं कृतवन्तः, पूर्वं कार्यं कृतवन्तः तेषां कृते कठिनं कृतवन्तः च यूनिटस्य राजनैतिकपारिस्थितिकी गम्भीररूपेण क्षतिग्रस्तः अस्ति।

अन्वेषणानन्तरं लियू जियानस्य अनुशासनस्य कानूनस्य च गम्भीरं उल्लङ्घने प्रत्यक्षतया परोक्षतया वा १८ विभागस्तरीयाः कार्यकर्तारः अन्ये १२ दलस्य सदस्याः कार्यकर्तारः च सम्मिलिताः तेषु २२ समीक्षायै अन्वेषणाय च सञ्चिकायां स्थापिताः, २८ संस्थायाः निवारणं कृतम्

【प्रकरण विश्लेषण】

सर्वेषां यशः सौभाग्यस्य च इच्छा भवति। दलस्य सदस्यानां कार्यकर्तृणां च कृते तेषां यशस्य, भाग्यस्य च विविधाः परीक्षाः सम्मुखीभविष्यन्ति। तेषां प्रचारः स्यात्, अथवा तेषां विकासः सीमितः भवेत्, तेषां सुचारुः नौकायानं भवेत्, अथवा सर्वं दुष्करं भवेत्, अथवा ते दारिद्र्ये सन्तुष्टाः भवेयुः; यदि सम्यक् न सम्पाद्यते तर्हि यशःभारः, लाभेन आहतः च सुलभः भवति । लियू जियान् अतिशयेन प्रसिद्धिं सौभाग्यं च अनुसृत्य सफलतां प्राप्तुं उत्सुकः आसीत्, वस्तुनिष्ठवास्तविकतायाः परवाहं न कृत्वा सः "शीघ्रपरिणामेन" "एकं पदं पुरतः" प्राप्तुं कल्पनां कृतवान् । यदा तेषां इच्छाविरुद्धं भवति तदा ते परिवर्त्य लाभार्थिनः भ्रामरीयां पतन्ति, आत्मनः अन्येषां च नाशं कुर्वन्ति, अन्ते च अप्रत्यागमनमार्गे प्रविशन्ति लियू जियानः दलस्य अनुशासनस्य गम्भीरतापूर्वकं उल्लङ्घनं कृतवान्, आधिकारिककर्तव्यस्य उल्लङ्घनम् अभवत् तथा च चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं सः स्वयमेव न संयमितवान्, न च स्थगितवान् गम्भीरतापूर्वकं च व्यवहारः कर्तव्यः। "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमाः", चीनस्य जनगणराज्यस्य पर्यवेक्षणकानूनम्, लोकसेवकानां कृते सर्वकारीयदण्डकानूनम् इत्यादीनां प्रासंगिकप्रावधानानाम् अनुसारं लियू जियान् दलात् निष्कासितः अभवत् तथा च सार्वजनिक पद से बर्खास्त। "चीनगणराज्यस्य आपराधिककानूनस्य" प्रासंगिकप्रावधानानाम् अनुसारं लियू जियान् इत्यस्य व्यवहारः घूसग्रहणस्य अपराधः इति निर्धारितः भवेत्

1. "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविषये नियमाः" (2018)

अनुच्छेदः २७ : १.यदि दलसङ्गठनं अनुशासनात्मकसमीक्षायाः समये ज्ञायते यत् दलस्य सदस्येन भ्रष्टाचारः, घूसः, सत्तायाः दुरुपयोगः, कर्तव्यस्य परित्यागः, सत्तायाः किराया-अन्वेषणं, हितस्य स्थानान्तरणं, व्यक्तिगतलाभार्थं कदाचारः, राज्यस्य धनस्य अपव्ययः, अन्ये वा शङ्किताः सन्ति कानूनस्य उल्लङ्घने आपराधिकव्यवहारः, तत् दलपदेभ्यः निरस्तं भविष्यति, पक्षपरीक्षायां स्थापितं, पक्षतः निष्कासनं वा भविष्यति।

अनुच्छेदः ४० : १.अनुशासनात्मक उल्लङ्घनात् प्राप्तः आर्थिकलाभः जब्धः भविष्यति अथवा प्रतिदेयस्य आदेशः दत्तः भविष्यति।

……

अनुच्छेदः ४९ : १.ये असङ्गठितकार्यं कुर्वन्ति यथा गिरोहस्य निर्माणं, व्यक्तिगतलाभार्थं दलनिर्माणं, गिरोहस्य निर्माणं, दलस्य अन्तः व्यक्तिगतशक्तिः अन्ये च असंगठितक्रियाकलापाः संवर्धयन्ति, अथवा व्याजविनिमयेषु प्रवृत्ताः, गतिनिर्माणम् इत्यादिभिः कार्यैः राजनैतिकपूञ्जीं प्राप्नुवन्ति स्वस्य कृते, गम्भीरं चेतावनी दीयते वा दलस्य अन्तः स्वपदात् निष्कासिता भविष्यति ये अस्य क्षेत्रस्य, विभागस्य, यूनिटस्य वा राजनैतिकपारिस्थितिकीं क्षीणं कुर्वन्ति, तेषां दलपरीक्षा वा दलात् निष्कासनं वा भविष्यति

अनुच्छेदः ८८ : १.ये उपहारं, उपहारं, उपभोक्तृकार्डं, प्रतिभूति, इक्विटी, अन्यवित्तीयउत्पादाः अन्ये च सम्पत्तिं स्वीकुर्वन्ति ये आधिकारिककर्तव्यस्य न्यायपूर्णनिष्पादनं प्रभावितं कर्तुं शक्नुवन्ति, तेषां कृते चेतावनी अथवा गम्भीरचेतावनी दीयते यदि परिस्थितिः तुल्यकालिकरूपेण लघुः भवति गम्भीर, तेषां दलस्य पदात् निरस्तः भविष्यति अथवा दलस्य पर्यवेक्षणं दण्डं च धारयिष्यते यदि परिस्थितयः गम्भीराः सन्ति तर्हि दण्डः दलात् निष्कासनं भविष्यति।

अन्यसम्पत्त्याः स्वीकारः यः स्पष्टतया सामान्यशिष्टाचारविनिमयात् अतिक्रमति, पूर्वपरिच्छेदस्य प्रावधानानाम् अनुसारं निबद्धः भविष्यति।

अनुच्छेदः ९० : १.प्रबन्धन-सेवावस्तुभ्यः धनं, आवासं, वाहनम् इत्यादीनि ऋणं गृहीत्वा, आधिकारिककर्तव्यस्य निष्पक्षनिष्पादनं प्रभावितं कृत्वा, यदि परिस्थितयः गम्भीराः सन्ति तर्हि चेतावनी अथवा गम्भीरचेतावनी दीयते यदि परिस्थितयः गम्भीराः सन्ति तर्हि निष्कासनस्य अनुमोदनं भविष्यति दलपदेभ्यः, दलपरीक्षा, दलात् निष्कासनं वा दीयते।

ये निजीऋणादिवित्तीयक्रियाकलापैः महत् प्रतिफलं प्राप्नुवन्ति, आधिकारिककर्तव्यस्य न्यायपूर्णनिष्पादनं च प्रभावितयन्ति तेषां पूर्वपरिच्छेदस्य प्रावधानानाम् अनुसारं व्यवहारः करणीयः

अनुच्छेदः ९२ : १.ये भोज्यभोजनं वा प्रदास्यन्ति वा यात्रा, फिटनेस, मनोरञ्जन इत्यादीनां कार्याणां व्यवस्थां कुर्वन्ति ये आधिकारिककर्तव्यस्य न्यायपूर्णनिष्पादनं प्रभावितं कर्तुं शक्नुवन्ति, तेषां कृते चेतावनी वा गम्भीर चेतावनी वा दीयते यदि परिस्थितयः गम्भीराः सन्ति तर्हि तेषां निष्कासनं भविष्यति स्वपक्षस्थानात् परिवीक्षायां वा स्थापिताः।

अनुच्छेदः १०४ : १.प्रासंगिकविनियमानाम् उल्लङ्घनेन ये स्वकीयं वेतनं निर्धारयन्ति वा भत्तां, अनुदानं, बोनसं इत्यादीनि अन्धविवेकीरूपेण निर्गच्छन्ति, तेषां प्रत्यक्षतया उत्तरदायीभ्यः तथा च नेतृत्वदायित्वयुक्तेभ्यः चेतावनी वा गम्भीर चेतावनी वा दीयते यदि परिस्थितिः लघुः भवति गम्भीराः सन्ति, ते स्वपक्षस्य पदात् निष्कासिताः भविष्यन्ति अथवा दलस्य मध्ये स्थापिताः भविष्यन्ति यदि परिस्थितयः गम्भीराः सन्ति तर्हि दण्डः पक्षतः निष्कासनं भविष्यति।

अनुच्छेदः १०७ : १.आधिकारिकपरिवहनवाहनानां सुसज्जीकरणे, क्रयणे, प्रतिस्थापने, अलङ्कारे, उपयोगे प्रासंगिकविनियमानाम् उल्लङ्घनं वा आधिकारिकपरिवहनप्रबन्धनविनियमानाम् अन्ये उल्लङ्घनं, प्रत्यक्षतया उत्तरदायी तथा नेतृत्वदायित्वयुक्तानां, यदि परिस्थितिः गम्भीरा भवति तर्हि चेतावनी वा गम्भीरचेतावनी दत्ता भविष्यति circumstances are serious, यदि दोषी ज्ञायते तर्हि तेभ्यः दलपदेभ्यः निष्कासनस्य अथवा परिवीक्षायाः अनुमोदनं दीयते।

2. चीनगणराज्यस्य पर्यवेक्षणकानूनम्

अनुच्छेदः ४५ : १.पर्यवेक्षणस्य अन्वेषणस्य च परिणामानां आधारेण पर्यवेक्षकप्राधिकारी कानूनानुसारं निम्नलिखितविस्ताराः करिष्यति।

……

(2) कानूनी प्रक्रियानुसारं कानूनस्य उल्लङ्घनं कृतवन्तः सार्वजनिकाधिकारिणः कृते चेतावनी, दोषाः, प्रमुखदोषाः, अवनतिः, निष्कासनं, निष्कासनं च इत्यादीनि सर्वकारीयप्रतिबन्धाः करणीयाः

……

(4) कर्तव्यसम्बद्धेषु अपराधेषु शङ्कितानां कृते यदि पर्यवेक्षकप्राधिकारी अन्वेषणानन्तरं निर्धारयति यत् अपराधस्य तथ्यानि स्पष्टानि सन्ति तथा च प्रमाणानि विश्वसनीयाः पर्याप्ताः च सन्ति तर्हि ते अभियोजनपक्षस्य मतं सज्जीकृत्य प्रकरणसञ्चिकासामग्रीभिः सह स्थानान्तरयिष्यन्ति तथा कानूनानुसारं समीक्षायै अभियोजनाय च जनअभियोजकालयं प्रति प्रमाणानि;

……

अनुच्छेदः ४६ : १.अन्वेषणानन्तरं पर्यवेक्षकप्राधिकारी अवैधरूपेण प्राप्तस्य सम्पत्तिस्य कानूनानुसारं जब्धं करिष्यति, वसूली वा क्षतिपूर्तिं आदेशयिष्यति अपराधेन प्राप्तस्य शङ्कायाः ​​सम्पत्तिः प्रकरणेन सह जनअभियोजकालयं प्रति स्थानान्तरिता भविष्यति;

3. "सार्वजनिकाधिकारिणां सर्वकारीयदण्डविषये चीनजनगणराज्यस्य कानूनम्"।

अनुच्छेदः २५ : १.सार्वजनिकाधिकारिभिः अवैधरूपेण प्राप्ताः सम्पत्तिः अवैधकार्याणां कृते प्रयुक्ताः व्यक्तिगतसम्पत्त्याः च कानूनानुसारं अन्यैः एजेन्सीभिः अवैधरूपेण प्राप्ताः, पुनः प्राप्ताः वा प्रतिदत्तं क्षतिपूर्तिं च कर्तुं आदेशः दत्तः भविष्यति, तथा च पर्यवेक्षकप्राधिकरणेन जब्धः, पुनर्प्राप्तः वा प्रतिदत्तं क्षतिपूर्तिं च कर्तुं आदेशः क्रियते मूलस्वामिने वा धारकाय वा प्रत्यागन्तुं युक्तं सम्पत्तिं , कानूनानुसारं प्रत्यागन्तुं भवति यदि सा राज्यस्य सम्पत्तिः अस्ति अथवा प्रत्यागन्तुं न अर्हति वा प्रत्यागन्तुं न शक्यते तर्हि राज्यस्य कोषाय समर्प्यते

……

अनुच्छेदः ३३ : १.यः कश्चित् निम्नलिखितकार्यं करोति तस्य चेतावनी, दोषः, प्रमुखदोषः वा दीयते यदि परिस्थितयः गम्भीराः सन्ति तर्हि तस्य निष्कासनं वा निष्कासनं वा भविष्यति;

(१) भ्रष्टाचारः घूसः च;

(२) पदस्य शक्तिं प्रभावं वा लाभं गृहीत्वा स्वस्य वा अन्येषां वा व्यक्तिगतलाभं प्राप्तुं;

……

अनुच्छेदः ३४ : १.यः कोऽपि उपहारं, उपहारं, प्रतिभूतिपत्रं, अन्यं सम्पत्तिं च स्वीकुर्वति यत् सार्वजनिकशक्तिः न्यायपूर्णं प्रयोगं प्रभावितं कर्तुं शक्नोति, तस्य चेतावनी, दोषः वा प्रमुखः दोषः वा दीयते, यदि परिस्थितयः सन्ति गम्भीरः, सः निष्कासितः भविष्यति।

सार्वजनिकाधिकारिभ्यः तेषां विशिष्टसम्बन्धान् च उपहारं, उपहारं, प्रतिभूतिपत्रं च अन्यसम्पत्तिं दातुं यत् सार्वजनिकशक्तिस्य निष्पक्षप्रयोगं प्रभावितं कर्तुं शक्नोति, अथवा भोजस्य, यात्रायाः, फिटनेसस्य, मनोरञ्जनस्य अन्येषां च क्रियाकलापानाम् व्यवस्थां स्वीकुर्वन् वा प्रदातुं वा यत् सार्वजनिकस्य निष्पक्षप्रयोगं प्रभावितं कर्तुं शक्नोति शक्तिः, परिस्थितयः तुल्यकालिकरूपेण गम्भीराः सन्ति यदि उल्लङ्घनं गम्भीरं भवति तर्हि तस्मै चेतावनी, दोषः वा प्रमुखः दोषः वा दीयते यदि परिस्थितयः गम्भीराः सन्ति तर्हि सः अवनतिः वा निष्कासितः वा भविष्यति

अनुच्छेदः ३५ : १.यः कश्चित् निम्नलिखितकार्यं करोति, परिस्थितयः गम्भीराः सन्ति, तस्य चेतावनी, दोषः, प्रमुखः दोषः वा दीयते यदि परिस्थितयः गम्भीराः सन्ति तर्हि सः अवनतिः वा निष्कासितः वा भविष्यति

(1) वेतनं वा भत्तां, अनुदानं, बोनसं च निर्धारयितुं निर्गन्तुं च नियमानाम् उल्लङ्घनम्;

(2) आधिकारिकस्वागतं, आधिकारिकपरिवहनं, सम्मेलनक्रियाकलापं, कार्यालयस्थानं, अन्येषां कार्यजीवनप्रतिश्रुतिषु च नियमानाम् उल्लङ्घनं कृत्वा मानकानि वा व्याप्तिम् अतिक्रम्य;

……

4. "चीनगणराज्यस्य आपराधिककानूनम्"।

अनुच्छेदः ३८५ : १.यदि कश्चन राज्यकार्यकर्ता अन्येभ्यः सम्पत्तिं ग्रहीतुं स्वपदस्य लाभं लभते, अथवा अन्येषां कृते लाभं प्राप्तुं अन्येभ्यः सम्पत्तिं अवैधरूपेण स्वीकुर्वति तर्हि घूसग्रहणस्य अपराधः

……

लेखकः वेन्हुआ